________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
बा.रा.भ. गात्राणि प्रविशन्ती सङ्कचन्तीत्यर्थः ॥३॥किमिति । असदृशं त्वया वक्तुं मया श्रोतुं चायोग्यम् । रूक्ष परुपम् अत एव श्रोबदारुणं श्रवणकटु ॥५ टी.य.को
न तथेति । चारित्रेण, ममेति शेषः। ते तुभ्यम् । "वाघहस्थाशपाम्-" इति संप्रदानत्वम् । सकतेन शपमाना त्वां शापं ज्ञापयामीत्यर्थः ॥६॥ स. जखीमात्रसाधारण्येन नाई द्रष्टव्येत्याह-पृथक्त्रीणामिति । पृथक्षीणां प्राकृतस्त्रीणाम् । प्रचारेण आचारेण हेतुना । समपि खीजाति तथात्वना
ततो बाष्पपरिक्लिष्टं प्रमार्जन्ती स्वमाननम् । शनैर्गद्गदया वाचा भारमिदमब्रवीत् ॥४॥ किं मामसदृशं वाक्य मादृश श्रोत्रदारुणम्। रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव ॥५॥न तथाऽस्मिमहाबाहों यथा त्वमवगच्छास। प्रत्ययं गच्छ मे येन चारित्रेणैव ते शपे॥६॥ पृथक्त्रीणां प्रचारेण जाति तां परिशसे । परित्यजेमा शङ्का तु यदि तेऽहं परीक्षिता ॥७॥ यद्यहं गात्रसंस्पर्श गताऽस्मि विवशा प्रभो। कामकारो न मे तत्र देवं तत्रापराध्यति
॥८॥ मदधीनं तु यत्तन्मे हृदयं त्वयि वर्तते । पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरा ॥ ९॥ Mशकसे । अहं ते त्वया यदि परीक्षिता ज्ञातस्वभाषा, तहींमां शङ्का त्यज ॥७॥ त्वयि ज्ञातस्वभावायामपि रावणाङ्गस्पर्शलक्षणो दोषस्त्यागहेतु
रित्याशयाइ-यद्यमित्यादि । यद्यपि अहं विवशा सती गात्रसंस्पर्श गताऽस्मि, तथापि तत्र मे कामकारः स्वेच्छाचरणं नास्ति । ताह कस्थानापा पराध इत्यत्राह-देवं तत्रेति ॥८॥ मदधीनं परग्रहीतुमशक्यम्, यद्धदयं तत्तु तस्मिन्काले त्वयि वर्तते अवर्तत । पराधीनेषु परग्रहीतुं शक्येषु मात्रेषु विषये वकिमिति । असदृशं त्वया व मया श्रोतुं चायोग्यम्, रुक्ष परुषं च अत एव श्रोत्रदारुणं श्रोत्रकट ॥५॥ यथा त्वमवगच्छसि दुष्टेयमिति तथा नास्मि । स्वेन
चारित्रेण पातिव्रत्यलक्षणेन ने शपे शपयेन तव प्रत्यर्य सम्पादयिष्ये, ततो मे प्रत्ययं गच्छ॥६॥श्रीमानसाधारण्येन नाई द्रष्टव्येत्याह-पृथगिति । पृधाश्री
दुष्टत्रीणां प्रचारेण व्यापारण हेदना सर्वामपि जाति तो स्त्रीजाति तथैवेति परिशसे, अहं त त्वया यदि परीक्षिता तदा इमां खीजातिस्वभाव शङ्का परित्यज जनजातिस्वभावशामयिन कार्येत्यर्थः ॥७॥ सत्स्वभावत्वावधि शङ्काभावेऽपि ग्रहणसमये रावणास्पर्शलक्षणो दोपस्यागहेतुरित्याशङ्कयाह-पद्यहमित्यापिकाका
यण । विवशा सत्यहं गात्रसंस्पर्श गताऽस्मि यद्यपि तथापितत्र मे कामकार: स्वेच्छाग्रहणं नास्ति, ग्रहणेऽहमनुकूला नास्मीति यावत् । कुता ! देवमिति ॥८॥ ॥३४५ मदधीनं परग्रहीतुमशक्यम् पराधीनेषु परग्रहीतुं शक्येषु ॥९॥
सा-पृथक्त्रीणां मूसंखीणान् । पृथाजनशब्दस्य मूखें प्रयोगवदयं प्रयोगः । पदा खीगां पृथक्वं नाम पतिबुद्धिविकाबुद्धिमत्रम। विभिनयोरपि मत्यैक्यनैक्यव्यवहारदर्शनात् । तथा चरिणीनामिति फलितो ऽर्थः । प्रचारेण भाचारेण । जानि सखीसमूहम । यदि ते त्वयाऽहं परीक्षिवा स्वा सदेमा शङ्काम एकस्पा पत्र कापि दुष्टत्वे सर्ग भी तारप इति विपरीतसम्भावना पब स्थक्ष्यसि ॥ ७ ॥
For Private And Personal Use Only