SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir अनीश्वरा अस्वतन्त्रा अहं किं करिष्यामि किं कुर्याम् ॥९॥स्वभावपरिज्ञानहेतुभूतसहसंवर्धनसंसर्गावपि प्रत्ययं यदि नोत्पादयतः तहि न किमपिश ते प्रत्ययमुत्पादयितुं शक्नुयादित्याशयेनाह-सहसंवृद्धेति । सहसंवृद्धभावात् स्वभावपरिज्ञानहेतुना सहसंवर्धनेन. संसर्गेण संश्शेषेण च यद्यहं ते न विज्ञाता। ततः मत्स्वभावाज्ञानेन शाश्वतम् अत्यर्थम्, इताऽस्मि ॥१०॥ प्रेषित इति । अवलोककः अवलोकितुम्, अन्वेष्टुमिति यावत् । “तुमुन्ण्वुलो सहसंवृद्धभावाच्च संसर्गेण च मानद । यद्यहं ते न विज्ञाता हता तेनास्मि शाश्वतम् ॥ १० ॥ प्रेषितस्ते यदा वीरो हनुमानवलोककः। लङ्कास्थाऽहं त्वया वीर किं तदान विसर्जिता ॥११॥ प्रत्यक्षं वानरेन्द्रस्य तदाक्यसमनन्तरम् । त्वया सन्त्यक्तया वीर त्यक्तं स्याज्जीवितं मया ॥१२॥न वृथा ते श्रमोऽयं स्यात् संशये न्यस्य जीवितम् । सुहजन परिक्लेशोन चायं निष्फलस्तव ॥ १३॥ त्वया तु नरशार्दूल क्रोधमेवानुवर्तता । लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम् ॥ १४॥ अपदेशेन जनकानोत्पत्तिवसुधातलात् । मम वृत्तं च वृत्तज्ञ बहु ते न पुरस्कृतम् ॥ १५॥ न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः। मम भक्तिश्च शील च सर्व त पृष्ठतः कृतम् ॥ १६ ॥ एवं ब्रुवाणा रुदती बाष्पगद्गदभाषिणी। अब्रवील्लक्ष्मणं सीता दीनं ध्यानपरं स्थितम् ॥ १७ ॥ क्रियायां क्रियायाम् " इति ण्वुलप्रत्ययः ॥११॥ तदात्वे को विशेष इत्यत आह-प्रत्यक्षमिति ॥ १२॥ एवं कृते न केवलं ममैव व्यथाभावः तव त्वत्सुहृदां च जयार्थप्रयासोऽपि न स्यादित्याद-न वृथेति । जीवितं संशये न्यस्य कृतोऽयं श्रम इत्यर्थः ॥१३॥१४॥ अपदेशेन जनकात् जनकमपदिश्ये सहसं वृद्धभावात स्वभावपरिज्ञानहेतुभूतात्सहसंवृद्धत्वात संसर्गेण संश्लेषेण च ते त्वया अहं सम्परून ज्ञातेति यत तेन मत्स्वभावापरिज्ञानेन । शाश्वतमित्युनर। शेषः । हताऽस्मीति सम्बन्धः ॥ १०॥ अवलोकका अवलोकितुम, अन्वेष्टुमिति यावत् ॥ १३॥ तदात्वे को विशेष इत्यत आह-प्रत्यक्षमिति । तदेव जीवितत्यागे सति एतावन्तं कालं महती त्वद्रियोगव्यथा न स्यादिति भावः ॥ १२ ॥ एवं कृते न केवलं ममैव व्यथाभाषः, किन्तु सब त्वत्सदा सुप्रीवादीनां च प्राणसन्देह करः इयान प्रयासचन स्पादित्याह-न वृषेति । जीवितं संशये न्यस्य कृतोऽयं दृथापरिश्रमस्ते न स्यात, निष्फलोऽयं त्वत्सुहज्जनपरिक्लेशश्च न स्यादित्यन्वयः Haln १३॥ त्वया खीत्वमेव पुरस्कृतं दृष्टम, न तु मम शीलमिति भावः॥१४॥ ममोत्पत्तिस्थानसच्चारित्रयोरपि विचार्यमाणयोरियं शडा न सम्भाव्यत इत्याह-18 अपदेशेनेति । जनकादपदेशेन वसुधातलादुत्पत्तिः जनकम्याजेन वसुधातलादुत्पत्तिः ते त्वया न पुरस्कृतान विचारिता । वृत्तं बाल्यात्प्रभुत्यनुवृत्तं सुचरित्रं च For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy