Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
चान्ते चेति । चकारादादौ चेत्यर्थः । वर्तमानमिति शेषः। नित्यत्वमुक्तमनेन । लोकानां परो धर्मः सिद्धरूपो धर्मः, सर्वलोकश्रेयस्साधनीभूत इत्यर्थः विष्यद्रीची सांगता सेना यस्य सः विष्वक्सेनः । सर्वस्वामीत्यर्थः । चतुर्भुजः युगपञ्चतुर्विधपुरुषार्थप्रद इत्यर्थः ॥ १५॥ शार्ङ्गधन्वेति । शृङ्गविकारः शार्ङ्गधनुर्यस्य स शाङ्गधन्वा । “धनुषश्च" इत्यनङादेशः । अनेन रक्षणोपकरणवत्त्वमुक्तम् । हपीकाणाम् इन्द्रियाणाम् ईशः नियन्ता, सर्वेन्द्रिया कर्षकदिव्याविग्रह इत्यर्थः । पुरु सनोतीति पुरुषः। "षणु दाने" इत्यस्माद्धातोर्डप्रत्ययः । बहुपदः इत्यर्थः। यद्वा पुरि हृदयगुहायां शेत इति ।
शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः । अजितः खड्गद्विष्णुः कृष्णश्चैव बृहदलः ॥ १६ ॥
सेनानीामणीश्च त्वं बुद्धिः सत्त्वं क्षमा दमः । प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः ॥ १७ पुरुषः । “पुरि शयं पुरुषमीक्षते इति" निर्वचनश्रुतेः। यदा येन जगत्पूर्ण स पुरुषः । “तेनेदं पूर्ण पुरुषेण सर्वम्" इति श्रुतेः । यद्वा पुरातनत्वात् । पुरुषः । “पूर्वमेवाहमिहासमिति तत्पुरुषस्य पुरुषत्वम्" इति श्रुतेः । पुरुपेभ्यःक्षराक्षरेभ्यः उत्तमः पुरुषोत्तमः। “यस्मात्क्षरमतीतोऽहमक्षरादपि।। चिोत्तमः ।अतोऽस्मिलोके वेदे च प्रथितः पुरुषोत्तमः॥” इति हि गीयते । यदा पुरुषेषु उत्तमः पुरुषोत्तमः। “सप्तमी" इति योगविभागानागोत्तमादिवत् । समासः । कैश्चिदपि न जित इत्यजितः, आश्रितसंरक्षणे कदाचिदपि भङ्गं न प्राप्नोतीत्यर्थः। खड् नन्दकाख्यं धरतीति खड्गधृत् । विष्णुः व्यापन। शीलः । यो (यदाऽऽपद) दयापदं प्राप्नोति तं तदा तत्रैव स्थितो रक्षतीत्यर्थः । कृष्णः भूनिवृतिहेतुः । “कृषि वाचकः शब्दो णश्च निर्वृतिवाचकः इति निर्वचनात् । बृहत् बलं धारणसामर्थ्य यस्य सः बृहदलः ॥१६॥ सेनानीरिति ।सेनां नयतीति सेनानी, देवसेनानिर्वाहक इत्यर्थः। ग्रामं नयतीति शमदमादिः शमदमादिप्राप्यत्वात्तथोच्यते । विष्वक्सेनः विष्वद्रीची सर्वगता सेना यस्य सः । चतुर्भुजः शत्रुनिरसनदक्षाश्चत्वारो भुजा यस्य सः ॥१५ ॥ शाई! धन्वा कालरूपं शाङ्ग धनुर्यस्य सः । हृषीकेशः हृषीकाणां विषयेन्द्रियाणाम ईशः । पुरुषः पुरूणि फलानि सनोति ददातीति तथा " पणु दाने" । यद्वा पुरि हृदय पुण्डरीके शेत इति वा पुरुषः । पूर्णत्वाद्वा पुरुषः । “तेनेदं पूर्ण पुरुषेण सर्वम्" इति श्रुतेः । पुरुषोत्तमः पुरुषशब्दवाच्यक्षराक्षराद्यपेक्षया उत्तम इत्यर्थः "यस्माक्षरमतीतोऽहमक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः" इति स्मृतेः। अजितः गुणेरैश्वर्येण च केनाप्पजितः। खड्कृत विद्यामय
बन्दका रूपं धारयतीति खड्गधृव । विष्णुः व्यापकः । कृष्णः "कृषि वाचकशब्दो णश्च निवृतिवाचकः । तथा च तत्परं ब्रह्म कृष्ण इत्यभिधीयते ॥" इति MAचनात । बहद्वला चूहन्ति वानरबलानि यस्येति नथा ॥ १६ ॥ सेनानीः महती वानरसेना नयतीति सेनानी थोष इत्यर्थः । प्रामणी ग्रामः प्राणिवर्गः तं नयति।
For Private And Personal Use Only

Page Navigation
1 ... 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772