Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 715
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir रामरूपेण निर्मितं रामरूपेणावतीर्णमिति उक्तम्, ब्रह्मादिभिरिति शेषः॥ ३२-३५ ॥न समिति । न समाधेया नोपदेष्टव्या ॥ ३६॥ ३७ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने दाविंशत्युत्तरशततमः सर्गः ॥ १२२ ॥ . स तथोक्ता महाबाहुर्लक्ष्मणं प्राञ्जलिं स्थितम् । उवाच राजा धर्मात्मा वैदेही वचनं शुभम् ॥ ३४॥ कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति । रामेण त्वद्विशुद्धयर्थ कृतमेतद्धितैषिणा ॥ ३५॥ न त्वं सुभ्र समाधेया पति शुश्रूषणं प्रति । अवश्यं तु मया वाच्यमेष ते दैवतं परम् ॥३६॥ इति प्रतिसमादिश्य पुत्रौ सीता तथा स्नुषाम् । इन्द्रलोकं विमानेन ययौ दशरथो ज्वलन् ॥३७॥ इत्याचे श्रीमद्युद्धकाण्डे द्राविंशत्युत्तरशततमः सर्गः ॥१२२॥ प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः । अब्रवीत् परमप्रीतो राघवं प्राञ्जलि स्थितम् ॥ ३ ॥ अमोघं दर्शनं राम तवास्माकं परन्तप । प्रीतियुक्ताः स्म तेन त्वं ब्रूहि यन्मनसेच्छसि ॥२॥ अथेन्दानुशासनम्-प्रतिप्रयात इत्यादि । काकुत्स्थे दशरथे। महेन्द्रः लब्धमहेन्द्रभावः ॥ १॥ अमोघमिति । तवास्माकं दर्शनम् अस्मत्कर्तृर्क दर्शनं ।। रिति शेषः ॥ ३२-३४ ॥ कर्तव्य इति । इमं त्यागं प्रति “नास्ति मे त्वय्यमिष्यतो यथेष्ट गम्यताम्" इत्युक्तम् एतत्यागरूपकार्य प्रति ॥ ३५ ॥ यद्यपि भर्तशुश्रूषां प्रति त्वं न समाधेया प्रार्थनापूर्व न नियोज्या। तत्र ते स्वतःप्रवृत्तिसत्वात् । अथापि मया गुरुत्वादवश्य वाच्यम, तदेवाह-ते देवतं परमिति ॥ ३६ ॥ ॥३७॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्पायर्या युद्धकाण्डव्याख्यायां द्वाविंशत्युत्तरशततमः सर्गः ॥१२२॥ महेन्द्रः तत्सहितो ब्रह्मेत्यर्थः । स-महेन्द्रः पाकशासन इत्यत्र महेन्द्रशम्देन सर्वस्वामित्वेन ब्रा प्रायः । अप्रोत्तरश्लोकेषु च विद्यमानाः पाकशासनादयः शब्दाः अर्शाधजन्ताः । तथा च पाकशासनसहितो ब्रह्मोवाचेति लभ्यते । समतो न भारतादिविसंवादः । यथोक्त मारते-" तमुवाच ततो ब्रह्मा देवः शक्रपुरोगपः । कौसल्यामातारष्टांस्ते वरानय ददामि कान् ॥ बो रामः स्थिति में शत्रुमिश्वापराजपम् । राक्षसैनिहतानां च पानराणा, चलमुन्थि तिम् ॥ ततस्ते ब्रह्मणा प्रोक्ते तथेति वचने तदा । समुत्तस्थुमहाराज वानरा लन्धचेतसः ॥ " इति । पामे च-" पितामहवरात्तूग जीवकामास तान्नुप" इति । ननु विनममात्रेण चराचरजगत्सृष्टपादि क रामस्य कथं ब्रह्मवराद्वानरोज्जीवनादिकमिति चेत् । उच्यते-प्रादुर्भावेषु ब्रह्ममाननार्य असणे दत्तस्य वरस रक्षणार्थं च तथा नटनस्पावश्यकत्वानेदमनुपपनम् । यथोक्त शान्ती मोक्षधर्मेषु-" मया सुष्टः पुरा ब्रह्मा" इत्यारम्प " अनुशास्पस्वया ब्रमनियोध्यक्ष सतो यथा । एतावान्यांश्च रुचिरान् ब्रह्मणेऽमिततेजसे । अहं दवा वरान् प्रीतो निवृतिपरमोऽभवम् ॥ " इति भगवाचनम् । एतेन 'प्राञ्जलिं स्थितम्' इत्यादि समाहितम् ॥ १॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772