________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
रामरूपेण निर्मितं रामरूपेणावतीर्णमिति उक्तम्, ब्रह्मादिभिरिति शेषः॥ ३२-३५ ॥न समिति । न समाधेया नोपदेष्टव्या ॥ ३६॥ ३७ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने दाविंशत्युत्तरशततमः सर्गः ॥ १२२ ॥ .
स तथोक्ता महाबाहुर्लक्ष्मणं प्राञ्जलिं स्थितम् । उवाच राजा धर्मात्मा वैदेही वचनं शुभम् ॥ ३४॥ कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति । रामेण त्वद्विशुद्धयर्थ कृतमेतद्धितैषिणा ॥ ३५॥ न त्वं सुभ्र समाधेया पति शुश्रूषणं प्रति । अवश्यं तु मया वाच्यमेष ते दैवतं परम् ॥३६॥ इति प्रतिसमादिश्य पुत्रौ सीता तथा स्नुषाम् । इन्द्रलोकं विमानेन ययौ दशरथो ज्वलन् ॥३७॥ इत्याचे श्रीमद्युद्धकाण्डे द्राविंशत्युत्तरशततमः सर्गः ॥१२२॥
प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः । अब्रवीत् परमप्रीतो राघवं प्राञ्जलि स्थितम् ॥ ३ ॥
अमोघं दर्शनं राम तवास्माकं परन्तप । प्रीतियुक्ताः स्म तेन त्वं ब्रूहि यन्मनसेच्छसि ॥२॥ अथेन्दानुशासनम्-प्रतिप्रयात इत्यादि । काकुत्स्थे दशरथे। महेन्द्रः लब्धमहेन्द्रभावः ॥ १॥ अमोघमिति । तवास्माकं दर्शनम् अस्मत्कर्तृर्क दर्शनं ।। रिति शेषः ॥ ३२-३४ ॥ कर्तव्य इति । इमं त्यागं प्रति “नास्ति मे त्वय्यमिष्यतो यथेष्ट गम्यताम्" इत्युक्तम् एतत्यागरूपकार्य प्रति ॥ ३५ ॥ यद्यपि भर्तशुश्रूषां प्रति त्वं न समाधेया प्रार्थनापूर्व न नियोज्या। तत्र ते स्वतःप्रवृत्तिसत्वात् । अथापि मया गुरुत्वादवश्य वाच्यम, तदेवाह-ते देवतं परमिति ॥ ३६ ॥ ॥३७॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्पायर्या युद्धकाण्डव्याख्यायां द्वाविंशत्युत्तरशततमः सर्गः ॥१२२॥ महेन्द्रः तत्सहितो ब्रह्मेत्यर्थः ।
स-महेन्द्रः पाकशासन इत्यत्र महेन्द्रशम्देन सर्वस्वामित्वेन ब्रा प्रायः । अप्रोत्तरश्लोकेषु च विद्यमानाः पाकशासनादयः शब्दाः अर्शाधजन्ताः । तथा च पाकशासनसहितो ब्रह्मोवाचेति लभ्यते । समतो न भारतादिविसंवादः । यथोक्त मारते-" तमुवाच ततो ब्रह्मा देवः शक्रपुरोगपः । कौसल्यामातारष्टांस्ते वरानय ददामि कान् ॥ बो रामः स्थिति में शत्रुमिश्वापराजपम् । राक्षसैनिहतानां च पानराणा, चलमुन्थि तिम् ॥ ततस्ते ब्रह्मणा प्रोक्ते तथेति वचने तदा । समुत्तस्थुमहाराज वानरा लन्धचेतसः ॥ " इति । पामे च-" पितामहवरात्तूग जीवकामास तान्नुप" इति । ननु विनममात्रेण चराचरजगत्सृष्टपादि
क रामस्य कथं ब्रह्मवराद्वानरोज्जीवनादिकमिति चेत् । उच्यते-प्रादुर्भावेषु ब्रह्ममाननार्य असणे दत्तस्य वरस रक्षणार्थं च तथा नटनस्पावश्यकत्वानेदमनुपपनम् । यथोक्त शान्ती मोक्षधर्मेषु-" मया सुष्टः पुरा ब्रह्मा" इत्यारम्प " अनुशास्पस्वया ब्रमनियोध्यक्ष सतो यथा । एतावान्यांश्च रुचिरान् ब्रह्मणेऽमिततेजसे । अहं दवा वरान् प्रीतो निवृतिपरमोऽभवम् ॥ " इति भगवाचनम् । एतेन 'प्राञ्जलिं स्थितम्' इत्यादि समाहितम् ॥ १॥
For Private And Personal Use Only