________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.भ. ॥३५४॥
दशरथपुत्रकामेष्टिकालिकम्, अमोघं रावणवधपर्यन्तं जातमित्यर्थः । तेन प्रीतियुक्तत्वेन, यत् प्रत्युपकाररूपं कार्यमिच्छसि तद ब्रूहि । केचित्तुला टी.यु.का. त्वत्कर्तृकमस्मद्विषयं दर्शनमित्याहुः ॥२-५॥ मत्कृत इत्यादिसाघश्लोकमेकं वाक्यम् । मत्प्रियेषु अभियुक्ताः निरताः। समेयुरित्यत्र पुत्रैदरिश्चेत्या
स० १२३ एवमुक्तस्तुकाकुत्स्थः प्रत्युवाच कृताञ्जलिः । लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया ॥३॥ यदि प्रीतिः समुत्पन्ना मयि सर्वसुरेश्वर । वक्ष्यामि कुरु ते सत्यं वचनं वदतां वर ॥ ४ ॥ मम हेतोः पराक्रान्ता ये गता यमसादनम् । ते सर्वे जीवितं प्राप्य समुत्तिष्ठन्तु वानराः ॥५॥ मत्कृते विप्रयुक्ता ये पुत्रैर्दारैश्च वानराः। मत्प्रियष्वभियुक्ताश्च न मृत्युं गणयन्ति च ॥६॥ त्वत्प्रसादात् समेयुस्ते वरमेतदहं वृणे ॥७॥ नीरुजो निर्बणांश्चैव सम्पन्नबलपौरुषान् । गोलायूलांस्तथैवान् द्रष्टुमिच्छामि मानद ॥ ८॥ अकाले चापि मुख्यानि मूलानि च फलानि च । नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः ॥९॥ श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः । महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिलक्षणम् ॥१०॥ महानयं वरस्तात त्वयोक्तो रघुनन्दन । दिर्मया नोक्तपूर्व हि तस्मादेतद्भविष्यति ॥१३॥ समुत्थास्यन्ति हरयो ये हता युधि राक्षसः । ऋक्षाश्च सहगोपुच्छा निकृत्ताननबाहवः । नीरुजो निर्बणाश्चैव सम्पन्नबलपौरुषाः ॥१२॥ समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा। सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिः स्वजनैरपि ।
सर्व एव समेष्यन्ति संयुक्ताः परया मुदा ॥ १३ ॥ वर्तनीयम् ॥६॥७॥ नीरुजः निष्पीडान् ॥ ८ ॥ विमलाः विमलोदकाः ॥ ९॥प्रीतिर्लक्ष्यतेऽनेनेति प्रीतिलक्षणं प्रीतिव्यनकम् ॥ १० ॥ महानयं वर इति । वरस्य महत्त्वम् इतस्ततो विप्रकीर्णकरचरणपुच्छादिस्वस्वसंस्थानसन्धानलोकान्तरगतानयनादिरूपाघटितार्थघटितत्वम् । द्विर्मया सत्यसङ्कल्पत्वस्य तस्मिन्नेव प्रसिद्धेः, वानराणां सङ्कल्पमात्रेणोत्थानस्य वक्ष्यमाणत्वात् । भारतेऽपि “ततस्ते ब्रह्मणा मोक्ते तथेति वचने तदा । समुत्तस्थुमहाराज, वानरालब्धचेतसः ॥" इत्युक्तम् ॥ १-५ ॥ मत्कृत इति । समेयुः पुत्ररिरिति सम्बन्धः ॥६-१०॥ महानयं वर इति । इतस्ततो विप्रकीर्णकरचरणपुच्छादि
HEM
For Private And Personal Use Only