Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सुरर्षिभिः संमानः देवर्षिभिः संमानोऽपि ।। १३॥ ११॥ हृदये स्थितानि न विस्मरामीत्यर्थः । तेन दुःखितोऽभूवमिति सूचितम् ॥ १५ ॥ सलक्ष्मण. मित्यनेन द्वितीयपरिष्वङ्गे लक्ष्मणोऽपि विषयीकृत इत्युच्यते ॥ १६ ॥ तारितोऽहं विति। कहोलो नाम ऋषिरष्टावक्रेण तारित इतीयं कथा भारतोक्ता ॥ १७॥ रावणस्य वधार्थे सुरेश्वरैरिदमभिषेकविनादिकं कर्म यथा विहितं तथा इदानीमेव जानामि । पुरुषोत्तमत्यनेन भवान् विष्णुरेख रावणवधाथै छ।
कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर । तव प्रवाजनार्थानि स्थितानि हृदये मम ॥१५॥ त्वां तु दृष्ट्वा कुश लिनं परिष्वज्य सलक्ष्मणम् । अद्य दुःखादिमुक्तोऽस्मि नीहारादिव भास्करः॥१६॥ तारितोऽहं त्वया पुत्र सुपुत्रेण महात्मना । अष्टावक्रेण धर्मात्मा तारितो ब्राह्मणो यथा ॥१७॥ इदानीं तुविजानामि यथा सौम्य सुरेश्वरैः। वधार्थ रावणस्येदं विहितं पुरुषोत्तम ॥ १८॥ सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम् । वनानिवृत्तं संहृष्टा द्रक्ष्यत्यरिनिषूदन ॥ १९॥ सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम् । जलार्द्रमभिषिक्तं च द्रक्ष्यन्ति वसुधा धिपम् ॥२०॥ अनुरक्तेन बलिना शुचिना धर्मचारिणा । इच्छामि त्वामहं द्रष्टुं भरतेन समागतम् ॥ २१ ॥ चतुर्दश समाः सौम्य वने निर्यापितास्त्वया । वसता सीतया साध लक्ष्मणेन च धीमता ॥२२॥ निवृत्तवनवासोऽसि
प्रतिज्ञा सफला कृता । रावणं चरणे हत्वा देवास्ते परितोषिताः ॥ २३ ॥ मनुष्यत्वं गत इत्युच्यते ॥ १८॥ सिद्धार्था कृतार्था । मम स्वर्गसुखादपि तस्याः सुखमधिकमिति भावः ॥ १९॥२०॥ अनुरक्तेनेति । अवश्य तारितोऽहमिति । कहोलो नाम ऋषिः अष्टावक्रेण तारिन इति या भारतकथा प्रसिद्धा सावानुसन्धेया ॥१७॥ रावणस्य वधार्थ सुरेश्वरैरिदमभिषेकरूपं कर्माण विहितमिति इदानीं विजानामीति सम्बन्धः ॥ १८-२२ ॥ निवृत्तेति । ते त्वया ॥२३-२५ ॥
स-अष्टावक्रेण तन्नामकपुत्रेण । जनकसमायां स्वपितृपराजयकारण बन्दिनं जित्वा कहोलो ब्राह्मणः तन्नामकोऽष्टावक्रपिता पथा तारितस्तथा । तदुक्तं मारते वनपर्वणि-"कहोल उवाच । इत्यर्य मिच्छन्ति सुताश्चना जनक कर्मणा । यदहं नाऽशकं कर्तुं तत् पुत्रः कृतवान्मम ॥ " इति ॥ १७ ॥
For Private And Personal Use Only

Page Navigation
1 ... 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772