Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 701
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir स्वामीति वसुविशेषणम् । आदिकर्ता अण्डाधिपतिपर्यन्ताद्वारकसृष्टिकर्तेत्यर्थः । स्वयं प्रभवतीति स्वयम्प्रभुः, अनियाम्य इत्यर्थः। रुद्राणां मध्ये अष्टमो रुद्रः, तथा साध्यानामित्यत्रापि । अन्ते चेति । अन्ते प्रलये, आदौ सृष्टेः प्राक् च दृश्यसे । अनेनोत्पत्तिविनाशराहित्यमुक्तम् । एवं सर्वज्ञः सर्वशक्तिः सर्वेश्वरोऽपि सन् अज्ञ इव विदेहकुले प्रादुर्भूतां सीतां किमर्थमुपेक्षस इत्यर्थः ।। ८-१०॥ इत्युक्त इति । लोकपाले लोकरक्षकैः ॥१03. ब्रह्मादिभिः सामान्यतः स्तूयमानोऽपि सर्वदेवपूजनीयाञ्चतुर्मुखात स्वप्रभावं लोके प्रख्यापयितुं स्वसौशील्यं दर्शयति-आत्मानमिति । आत्मानं मानुषं। अश्विनौ चापि ते कर्णो चन्द्रसूर्यों च चक्षुषी। अन्ते चादौ च लोकानां दृश्यसे त्वं परन्तप ॥९॥ उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा ॥ १०॥ इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः । अब्रवीत्रिदशश्रेष्ठान रामो धर्मभृतां वरः ॥ ११॥ आत्मानं मानुषं मन्येरामंदशरथात्मजम् । योऽह यस्य यतश्चाहं भगवास्तद् ब्रवीतु मे ॥१२॥ इति ब्रुवन्तं काकुत्स्थंब्रह्मा ब्रह्मविदां वरः। अब्रवीच्छृणु मे राम सत्यं सत्यपराक्रम ॥१३॥ मन्ये परत्वापेक्षया मानुषत्वाभिनय एव ममाभिमत इत्यर्थः । अत्रापि विशेषमाह राममिति । रामं रामनामकम् । ततोऽप्पतिशयमाह दशरथा मजमिति । अवतारापेक्षया चक्रवर्तिपुत्रत्वमेव प्रियतममिति भावः । स्वस्य विष्ण्ववतारत्वं सुग्रीवादिभिरनवगतमिति तत्प्रतिपत्त्यर्थ स्वस्वरूपं पृच्छति योऽहमिति । योऽहमिति स्वरूपप्रश्रः। यस्येति सम्बन्धिप्रश्नः। यत इति प्रयोजनप्रश्नः। भगवान् तद्भवीत्विति । चक्रवर्तिपुत्रत्वमेव ममात्यन्त प्रिय तमम्, स्वयं सर्वज्ञतया ममानभिमतमपि परत्वं प्रकटयत्वित्यर्थः । आकारगोपनविवरणस्यानभिमतत्वेऽपि स्वयमनुमतिदानं राषणनिरसनेन निष्पन्नकार्यतया ॥ १२ ॥१३|| तनि०-अत्र सम्प्रदायोदाहरणम् --'शचक्रगदापाणे' इत्युक्त्या परत्वव्यञ्जकतया तत्रानादरेणाधःकतमुखत्वम्, 'द्वारकानिलय इत्यवतारोडेखनेन किश्चिदुत्तानमुखत्वम्, ' गोविन्द पुण्डरीकाक्ष ' इति गोपालपुत्रत्वश्रवणेन परत्वापेक्षया वसुदेवपुत्रत्वमेवाभिमतमिति विकसिताक्षत्वं च व्यज्यत . वि विश्व साध्या द्वादश जज्ञिरे ॥" इति ॥ ८॥ विरादरूपावं वर्णयति-अश्विनी चेत्यादिना ॥९॥१०॥ लोकपाले: इन्द्रादिब्रह्मान्तः पूर्वोक्तः लोकस्य भूलोकस्येदानीं साक्षात्स्वामी राघवः रघुकुलजः ॥ ११ ॥ दिक्पाले स्तूयमानोऽपि तैः पूजनीयात चतुर्नुखादात्मस्वरूपगुणविभूति स्वजनेषु प्रख्यापयितुंषा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772