Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 706
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir वा.रा.. . १३४॥ पुरुषसूक्तार्थमाह-सहस्रति । अब शतशब्दः सहस्रवाचकः। "सहस्रशीर्षा पुरुषः महस्राक्षः सहस्रपात्" इति श्रुतेः। श्रीनानिति भूपतित्वस्याप्युपाटी. लक्षणम् । “ह्रीश्च ते लक्ष्मीश्च पल्यो " इत्युत्तरनारायणोक्तः । अथ मर्वाधारत्वमाह-त्वमिति । भूतानीति भव्यतिरिक्तमहाभूतपरम् .. अनेनाधाराधेयभावसम्बन्धः उक्तः ॥ २३ ॥ दैनन्दिनप्रलयवृत्तान्तमाह-अन्त इति । पृथिव्या अन्ते विनाशे । महानुरगः शेषो यस्य सः शेषशायी सन् धारयन् कुक्षौ धारयन् दृश्यसे, मार्कण्डेयादिभिरिति शेषः ॥२१॥ अथ “अङ्गान्यन्या देवताः " इत्युक्तसर्वदेवाद्यात्मकत्वं सहस्रचरणः श्रीमान शतशीर्षः सहस्रदृक् । त्वं धारयसि भूतानि वसुधां च सपर्वताम् ॥२३॥ अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः । त्रील्लोकान् धारयन राम देवगन्धर्वदानवान् ॥२४॥ अहं ते हृदयं राम जिह्या देवी सरस्वती देवा गात्रेषु रोमाणि निर्मिता ब्रह्मणः प्रभो ॥ २५॥ निमेषस्ते भवेद्रात्रिरुन्मेषस्ते भवेहिवा। संस्कारास्तेऽभवन् वेदा न तदस्ति त्वया विना ॥ २६ ॥ जगत् सर्व शरीरं तेस्थैर्य ते वसुधातलम् । अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः॥ २७॥ दर्शयति-अहं त इत्यादिना । हृदयं वक्षः। ब्रह्मणः परब्रह्मणः। ते देवा गात्रेषु स्थिताः रोमाणीव स्थिताः तद्वदविनाभूताः ॥ २५ ॥ निमेष इति दिवा अहः । वेदाः संस्काराः निश्वसितभूता इत्यर्थः। “तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतद्यहम्वेदः" इत्यादिश्रुतेः। किंबहुना सङ्ग्र हेणोच्यत इत्याह-न तदस्ति विना त्वयेति । यत्त्वया विनाभूतं त्वदनन्तर्यामिकम्, तनास्तीत्यर्थः ॥२६॥ एवं निषेधश्रुत्यर्थमुक्त्वा "मर्व खल्विदं ब्रह्म। तत्त्वमसि' इत्यादिसामानाधिकरण्यश्रुत्यर्थमाह-जगदिति । सर्व जगत् ते शरीरं तव नियमेन आधेयं विधेयं शेषभूतं चेत्यर्थः। इदमेव हि शरीरलक्षणम्।। एवं जगतस्त्वच्छरीरत्वाच्छरीरगतविशेषणानि त्वद्विशेषणानीत्याह-स्थैर्यमिति । वसुधातलं वसुधातलस्थैर्यम् । “काठिन्यवान् यो बिभर्ति तस्मै भुम्या | पुरुषसूक्तादयोऽपि स्वामेव प्रतिपादयन्तीत्याह-सहस्रचरण इत्यादिना । सम्प्रत्यादिकूर्मात्मना स्तौति-वं धारयसीति ॥२३॥ इदानी सङ्कर्षणात्मना सौति-अन्त | इति । महोरगः सङ्कर्षण इत्यर्थः । अब विरारूपतामाह-त्रील्लोकानित्यादिसार्धश्लोकद्वयेन । संस्कारास्ते भवन्वेदाः संस्क्रिमन्ते बोध्यन्ते एमिठोंका इति संस्काराः बोधकाः, प्रवृत्तिनिवत्तिव्यवस्थापका इति यावत । न तदस्ति त्वया विना, किंबहुना सर्व चिददिद्स्तजातं त्वदात्मकमेवेत्यर्थः ॥२४-२६ ॥ तदेवाह-जगत्सर्व For Private And Personal Use Only

Loading...

Page Navigation
1 ... 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772