________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा..
.
१३४॥
पुरुषसूक्तार्थमाह-सहस्रति । अब शतशब्दः सहस्रवाचकः। "सहस्रशीर्षा पुरुषः महस्राक्षः सहस्रपात्" इति श्रुतेः। श्रीनानिति भूपतित्वस्याप्युपाटी. लक्षणम् । “ह्रीश्च ते लक्ष्मीश्च पल्यो " इत्युत्तरनारायणोक्तः । अथ मर्वाधारत्वमाह-त्वमिति । भूतानीति भव्यतिरिक्तमहाभूतपरम् .. अनेनाधाराधेयभावसम्बन्धः उक्तः ॥ २३ ॥ दैनन्दिनप्रलयवृत्तान्तमाह-अन्त इति । पृथिव्या अन्ते विनाशे । महानुरगः शेषो यस्य सः शेषशायी सन् धारयन् कुक्षौ धारयन् दृश्यसे, मार्कण्डेयादिभिरिति शेषः ॥२१॥ अथ “अङ्गान्यन्या देवताः " इत्युक्तसर्वदेवाद्यात्मकत्वं
सहस्रचरणः श्रीमान शतशीर्षः सहस्रदृक् । त्वं धारयसि भूतानि वसुधां च सपर्वताम् ॥२३॥ अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः । त्रील्लोकान् धारयन राम देवगन्धर्वदानवान् ॥२४॥ अहं ते हृदयं राम जिह्या देवी सरस्वती देवा गात्रेषु रोमाणि निर्मिता ब्रह्मणः प्रभो ॥ २५॥ निमेषस्ते भवेद्रात्रिरुन्मेषस्ते भवेहिवा। संस्कारास्तेऽभवन् वेदा न तदस्ति त्वया विना ॥ २६ ॥
जगत् सर्व शरीरं तेस्थैर्य ते वसुधातलम् । अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः॥ २७॥ दर्शयति-अहं त इत्यादिना । हृदयं वक्षः। ब्रह्मणः परब्रह्मणः। ते देवा गात्रेषु स्थिताः रोमाणीव स्थिताः तद्वदविनाभूताः ॥ २५ ॥ निमेष इति दिवा अहः । वेदाः संस्काराः निश्वसितभूता इत्यर्थः। “तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतद्यहम्वेदः" इत्यादिश्रुतेः। किंबहुना सङ्ग्र हेणोच्यत इत्याह-न तदस्ति विना त्वयेति । यत्त्वया विनाभूतं त्वदनन्तर्यामिकम्, तनास्तीत्यर्थः ॥२६॥ एवं निषेधश्रुत्यर्थमुक्त्वा "मर्व खल्विदं ब्रह्म। तत्त्वमसि' इत्यादिसामानाधिकरण्यश्रुत्यर्थमाह-जगदिति । सर्व जगत् ते शरीरं तव नियमेन आधेयं विधेयं शेषभूतं चेत्यर्थः। इदमेव हि शरीरलक्षणम्।। एवं जगतस्त्वच्छरीरत्वाच्छरीरगतविशेषणानि त्वद्विशेषणानीत्याह-स्थैर्यमिति । वसुधातलं वसुधातलस्थैर्यम् । “काठिन्यवान् यो बिभर्ति तस्मै भुम्या | पुरुषसूक्तादयोऽपि स्वामेव प्रतिपादयन्तीत्याह-सहस्रचरण इत्यादिना । सम्प्रत्यादिकूर्मात्मना स्तौति-वं धारयसीति ॥२३॥ इदानी सङ्कर्षणात्मना सौति-अन्त | इति । महोरगः सङ्कर्षण इत्यर्थः । अब विरारूपतामाह-त्रील्लोकानित्यादिसार्धश्लोकद्वयेन । संस्कारास्ते भवन्वेदाः संस्क्रिमन्ते बोध्यन्ते एमिठोंका इति संस्काराः बोधकाः, प्रवृत्तिनिवत्तिव्यवस्थापका इति यावत । न तदस्ति त्वया विना, किंबहुना सर्व चिददिद्स्तजातं त्वदात्मकमेवेत्यर्थः ॥२४-२६ ॥ तदेवाह-जगत्सर्व
For Private And Personal Use Only