Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ. ॥३४६०
टी.यु.का.
स. १२०
अथ रामस्तवः-ततो हीत्यादि । दुर्मनाः दुःखितमनाः । दध्यो मनसा ध्यानं कृतवान् ॥ १॥ तत इत्यादिश्चोकत्रयमेकं वाक्यम् ॥२-४॥ तत इति । प्रगृह्म उद्धृत्य ॥५॥ कर्तेत्यादि । पूर्व ब्रह्मणः अद्वारकं कर्तृत्वम्, अत्र सद्वारकं कर्तृत्वमिति न विरोधः । सर्वज्ञस्वं कथमज्ञ इवोपेक्षस इति भावः।
ततो हि दुर्मना रामः श्रुत्वैवं वदतां गिरः । दध्यौ मुहूर्त धर्मात्मा बाष्पव्याकुललोचनः ॥१॥ ततो वैश्रवणो राजा यमश्वामित्रकर्शनः। सहस्राक्षो महेन्द्रश्च वरुणश्च परन्तपः ॥२॥ षडर्धनयनः श्रीमान् महादेवो वृषध्वजः। कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः ॥ ३॥ एते सर्वे समागम्य विमानैः सूर्यसन्निभैः । आगम्य नगरी लङ्कामभिजग्मुश्च राघवम् ॥ ४ ॥ ततः सहस्ताभरणान् प्रगृह्य विपुलान् भुजान् । अब्रुवंत्रिदशश्रेष्ठाः प्राञ्जलिं राघवं स्थितम् ॥५॥ कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां वरः । उपेक्षसे कथं सीता पतन्ती हव्यवाहने ॥६॥ कथं देवगण श्रेष्ठमात्मानं नावबुध्यसे ॥७॥ ऋतधामा वसुः पूर्व वसूनां त्वं प्रजापतिः। त्रयाणां त्वं हि लोकाना
मादिकतो स्वयम्प्रभुः। रुद्राणामष्टमो रुद्रः साध्यानामास पश्चमः ॥८॥ देवगणश्रेष्ठं ब्रह्मादिदेवगणश्रेष्ठम् ॥६॥७॥ आत्मस्वरूपमेवाह-ऋतधामेत्यादि श्योकत्रयमेकं वाक्यम् । ऋतधामाख्यो वसुरित्यर्थः। प्रजापतिः प्रजा तत इति । दध्यो दारुणं कर्म कारितमिति चिन्तापरोऽभूदित्यर्थः ॥ १-४ ॥ प्रगृह्य उद्धृत्य ॥ ५-७॥ पूर्व पूर्वस्मिन कल्पे सृष्टेः पूर्व वा । वसूनां मध्ये त धामा नाम समाप्रयाणाम आदिकर्ता अण्डाधिपतिपर्यन्ताद्वारकमुष्टिकतेत्यर्थः। स्वयंप्रभुः स्वयं प्रभवतीति व्युत्पत्या अनियामकत्वमुख्यते । रुद्राणामष्टमो रुद्रः रुद्राणामष्टमींनी मध्येऽष्टमो रुद्रः महादेवः। तदुक्तम्-"भवः शर्वस्तषेशानो रुद्रः पशुपतिस्तथा । उग्रो मीमो महादेव इत्यष्टी मूर्तयः स्मृताः ॥" इति। साध्याना पक्षमा वीर्यवानाम । तदुक्तं वायुपुराणे-" मनोऽनुमन्ता प्राणश्च श्वेतयानश्च वीर्यवान । चिलिर्जयो नयश्व ईसो नारायणस्तथा । प्रभवोऽथ
सा-मूलरूपावताररूपेषु मेदस्य " एकमेव नेह नानास्ति किशन । पूर्णमदः सत्यादिश्रुतिनिपिचल्येन सर्वथा निविशेषत्वमेव मन्तव्यमित्याह-कतेति । अन्यथा दावारी " कर्ता सर्वस्व लोकस्य " इत्याय युक्तं स्यात् ॥ ॥ इदानी रामस्य विभूतिपाणि वन विभूतीना " नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप" इत्यायुक्तरीत्याऽनन्तत्वेन सामस्येन बकुमशक्यत्वात्प्राधान्येमाह-सतधामेति । वसूनां मध्ये तस्वम् कतधामा नाम अमः । भूतिरूपेण तत्र सनिहित इत्यर्थः । एवमुत्तरत्र प्रजापतीनां मध्य इति पूरणीयम् । अष्टमः महादेवगख्यः कैलासवासी करोडज विवक्षितः । परमो वीर्यवानाम ॥ ८॥
३४६॥
For Private And Personal Use Only

Page Navigation
1 ... 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772