Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 688
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyanmandir www.kobatirth.org बा.रा.भ. शानाTMMM.टा.पु.का. स. ११७ अपराधसहिष्णुत्वं घटकत्वं चोक्तमिति ध्येयम् ॥ १८ ॥ एवमिति । इच्छामीत्यत्र इतिकरणं द्रष्टव्यम् ॥ ४९-५२ ॥ इति श्रीगोविन्दराजविरचिते | श्रीरामायणभूपणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पोडशोत्तरशततमः सर्गः॥११६॥ एवमुक्ता हनुमता वैदेही जनकात्मजा। अब्रवीद्रष्टुमिच्छामि भारं वानरोत्तम ॥४९॥ तस्यास्तद्वचनं श्रुत्वा हनुमान् मारुतात्मजः । हर्षयन् मैथिली वाक्यमुवाचेदं महाद्युतिः ॥५०॥ पूर्णचन्द्राननं रामं द्रक्ष्यस्यायें सलक्ष्म णम् । स्थिरमित्रं हतामित्रं शचीव त्रिदशेश्वरम् ॥५१॥ तामेवमुक्का राजन्ती सीतां साक्षादिव श्रियम् । आजगाम महावेगो हनुमान् यत्र राघवः ॥५२॥ इत्यार्षे श्रीरामायणे श्रीमयुद्धकाण्डे षोडशोत्तरशततमः सर्गः ॥१६॥ स उवाच महाप्राज्ञमभिगम्य प्लवङ्गमः।रामं वचनमर्थज्ञो वरं सर्वधनुष्मताम् ॥१॥ यन्निमित्तोऽयमारम्भः कर्मणां च फलोदयः । तां देवीं शोकसन्तप्ता मैथिली द्रष्टमर्हसि ॥२॥ सा हि शोकसमाविष्टा बाष्पपर्याकुले क्षणा । मैथिली विजयं श्रुत्वा तव हर्षमुपागमत् ॥३॥ पूर्वकात् प्रत्ययाचाहमुक्तो विश्वस्तया तया । भर्तारं द्रष्ट मिच्छामि कृतार्थ सहलक्ष्मणम् ॥ ४॥ एवमुक्तो हनुमता रामो धर्मभृतां वरः। अगच्छत् सहसा ध्यानमीषद्वाष्प परिप्लुतः ॥५॥ दीर्घमुष्णं विनिश्वस्य मेदिनीमवलोकयन् । उवाच मेघसङ्काशं विभीषणमुपस्थितम् ॥६॥ अथ सीतानयनम्-स उवाचेत्यादि ॥ १॥ यनिमित्त इति। आरम्भः उद्योगः, कर्मणां सेतुबन्धादिव्यापाराणाम्, फलोदयः रावणविजयश्च यन्निमित्तः यस्याःसीताया लाभार्थः, तां द्रष्टुमर्हसि ॥२॥३॥ पूर्वकात्पुत्पिन्नात् । प्रत्ययाद्विश्वासात् ।।४।।रामा इपद्वाष्पपरिप्लुतःसन् सहसा ध्यानमगच्छत्। रावणभवनोषितसीतापरिग्रहे महान् लोकापवादो भवेत, निदोपायास्तस्याः परित्यागे महान् दोषः स्यादित्येवं कार्यदास्थ्यात् किं कर्तव्यमिति चिन्ता यामासेत्यर्थः॥५॥ निश्वासदेर्येण चिन्तादेयं गृह्यते । औष्ण्येन कथं किष्टां तां पुनः केशयिष्यामीत्यन्तस्तापो व्यज्यते । भूमि समवलोकयन् इति लोकहिंसेति ॥ ४१-५२ ॥ इति श्रीमहेश्वरतीयविरचितायां श्रीरामायणतत्वदीपिकास्थायां युद्धकाण्डव्याख्यायो षोडशोतरशततमः सर्गः ॥ ११ ॥३४ ॥१॥ यत्रिमित्त इति । आरम्भः उद्योगः। कर्मणां सेतुबन्धनादिव्यापाराणां फलोदयः रावण जयश्च यत्रिमित्तः यस्यास्तीतायाः लाभार्थः ॥ २॥३॥ पूर्वका प्रत्ययात् सन्देशकारणात् प्रत्ययात्, अतीय विश्वासादित्यर्थः ॥४॥ रामः ईषद्वाष्पपरिप्लुतस्तन् सहसा ध्यानमगच्छव, रावणभवनोपितसीतापरिग्रहे महान For Private And Personal Use Only

Loading...

Page Navigation
1 ... 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772