Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वर्जनरूपः, रक्षितव्यस्तु रक्षितव्य एव । तथा हि, सन्तश्चारित्रभूषणाः । सद्भिश्चारित्रभूषणैरिति वा पाठः॥४४॥ अथ देव्या अभयप्रदानश्लोकःपापानामिति । पापानां वा शुभानां वा त्वदभिप्रायेण पापानां वा अस्मदभिप्रायेण शुभानां वा । तदेव ममोद्देश्यं 'दोषो यद्यपि तस्य स्यात्' इतिवत् ।। मलिनस्य हि सानमपेक्षितम् । तासां पापत्वादेवास्मदपेक्षा। किं शुभानामस्माभिः ? तत्पुण्यानामेव तद्रक्षकत्वात् । तस्मात्तत्पापमेवास्माकमुद्दे
पापानां वा शुभानां वा वधार्हाणां प्लवङ्गम । कार्य करुणमार्येण न कश्चिन्नापराध्यति ॥४५॥ लोकहिंसाविहाराणां रक्षसां कामरूपिणाम् । कुर्वतामपि पापानि नैव कार्यमशोभनम् ॥ ४६॥ एवमुक्तस्तु हनुमान सीतया वाक्यकोविदः । प्रत्युवाच ततः सीता रामपत्नी यशस्विनीम् ॥ १७॥
युक्ता रामस्य भवती धर्मपत्नी यशस्विनी। प्रतिसन्दिश मां देवि गमिष्ये यत्र राघवः॥४८॥ श्यम् । ननु तर्हि 'दण्ड्या दण्डनीयाः नादण्ड्याः ' इति धर्मशास्त्रं भवतीमासाद्य भज्यतेत्याशङ्कय दुष्टोऽपि शरणागतो रक्षणीय इति विशेषशास्त्रं भवन्त मासाद्य किं भञ्जनीयमित्याह-वधाहाणामिति । वधार्हाणामपीत्यर्थः । सप्तम्यर्थे षष्टी । पूवङ्गम अनभिलषितमेवाभिलपितवान् खलु भवान् । तेषु । आर्येण महता पुरुषेण । करुणं दया कार्यम् । तिष्ठतु पुण्यं पापं च इदानीमेतद्दयनीयाशां पश्य । यद्वा शुभानामिति दृष्टान्तार्थम् । शुभेषु वधाहेषु यथा करुणं कार्य तथा पापेषु वाहेष्वपि कार्यमित्यर्थः। सापराधादण्डनेऽतिप्रसङ्ग स्यादित्याशङ्कयाह न कश्चिन्नापराध्यतीति । सर्वोऽप्यपराध्यती त्यर्थः॥ ४५ ॥ रक्षसां खजातिप्रयुक्तहिंसादेरदोषावहत्वाच्छास्त्रोक्तदण्डविषयत्वं नास्तीत्याह-लोकेति । अशोभनं दण्डनम् ॥ ४६॥४७ ।। रामस्य। युक्ता, 'किं पुनर्मद्विषो जनः' इति स्वस्योत्तमशरणत्वं प्रतिपादितवतो रामस्य शरण्यत्वादिगुणवत्तया सदृशीत्यर्थः । अनेन सर्गेण सीताया दयालुत्वम् पाठे-सद्भिस्समयो रक्षितव्य इति सम्बन्धः ॥ ४४ ॥ पापानामिति । पापानां वधार्हाणां वा पापजनेषु वधाहेषु शुभजनेषु वधाहेषु सत्स्वपि तेषु आर्येण सजनेन । करुणं कारुण्यं कार्यम्, कर्तव्यमित्यर्थः । ननु सापराधिषु यथापराधं दण्डः कर्तव्य इत्याशङ्ख्यातिप्रसङ्गेन परिहरति-नेति । न कश्चिदपि नापराध्यति सर्वोऽप्य पराध्यत्येव, अतः सर्वस्यापि वध्यत्वाइयाशालिनस्तूष्णीकरणमेव वरमिति भावः ॥ ४५ ॥ रक्षसां परहिंसनं स्वाभाविको धर्मः, अतोऽपि न वध्या इत्याह
For Private And Personal Use Only

Page Navigation
1 ... 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772