Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
अद्येति । आत्मनः प्रभवामि स्वतन्त्रो भवामि ॥ ४॥ मया विरहिता यावं चलचित्तेन रक्षसा नीता । तया त्वया हेतुभूतया दैवसंपादितः दोषः । अवमानः मानुषेण प्रमार्जितः, देवकृतं पुरुपयत्नेन निवारितमिति भावः ॥५॥ धर्षणाया अमार्जने दोपमाह-सम्प्राप्तमिति । प्रमाजति प्रमाष्टि ॥ ६॥ इदानी हुनुमदादिपौरुषस्यापि धर्षणावमार्जनहेतुत्वमाह-लङ्घनं चेत्यादिना । समुद्रस्य लङ्घनं लङ्काया अवमर्दनम् इत्येवंरूपं हनुमतः श्ाध्य
अद्य मे पौरुषं दृष्टमद्य मे सफलः श्रमः। अद्य तीर्णप्रतिज्ञत्वात् प्रभवामीह चात्मनः ॥४॥ या त्वं विरहिता नीता चलचित्तेन रक्षसा । दैवसम्पादितो दोषो मानुषेण मया जितः ॥५॥ सम्प्राप्तमवमानं यस्तेजसा न प्रमाजति । कस्तस्य पुरुषार्थोऽस्ति पुरुषस्याल्पतेजसः ॥६॥ लङ्घनं च समुद्रस्य लङ्कायाश्चावमर्दनम् । सफलं तस्य तच्छ्लाघ्यं महत् कर्म हनूमतः ॥७॥ युद्धे विक्रमतश्चैव हितं मन्त्रयतश्च मे । सुग्रीवस्य ससैन्यस्य सफलोऽद्य परि श्रमः॥८॥ निर्गुणं भ्रातरं त्यक्त्वा यो मा स्वयमुपस्थितः । विभीषणस्य भक्तस्य सफलोऽद्य परिश्रमः ॥९॥ इत्येवं ब्रुवतस्तस्य सीता रामस्य तद्वचः । मृगीवोत्फल्लनयना बभूवाश्रुपरिप्लुता ॥१०॥ पश्यतस्तां तु रामस्य भूयः क्रोधी व्यवधत। प्रभूताज्यावसिक्तस्य पावकस्येव दीप्यतः ॥११॥ स बद्धाभ्रकुटीं वक्त्रे तिर्यक्प्रेक्षित लोचनः। अब्रवीत् परुषं सीतां मध्ये वानररक्षसाम् ॥ १२॥ कर्म चाद्य सफलम् । धर्षणापरिमार्जनेन सफलमित्यर्थः ॥ ७ ॥ मन्त्रयतः चिन्तयतः ॥ ८॥ निर्गुणमिति । तस्येत्यध्याहार्यम् ॥९॥ तद्वचः नैराश्येनोक्तं वचः। तस्य अवतः तस्मिन् अवति सति ॥१०॥ पावकस्येति । पावकस्य क्रोधोऽत्तीव ज्वलनम् ॥ ११॥ तिर्यक्रेक्षितलोचनः तिर्यक मया विरहिता या त्वं चलचिनेन रक्षसा नीता त्वया हेतुभतया देवसम्पादितो दोषो मानुषेण मया जितः । मानुषेण पौरुषेणेति वा जितः प्रमृष्टः, देवकृतं पुरुषयत्नेन निराकृतमिति भावः ॥५-१॥ इत्येवमिति । तद्वचः नैराश्यद्योतकं वचः, निशम्येति शेषः ॥ १०॥ ११ ॥ तिर्यक्रेक्षितलोचनः तिर्यग्भूतं प्रेक्षित | स०-पश्यतस्तां वित्यादिश्लोकायस्थ स्थाने-पश्यतस्ता तु रामस्प समीपे हृदयप्रियाम् । जनवादभवादाको बभूव हृदयं द्विधा ॥ ११ ॥ सीतामुत्पलपत्राक्षी नीलकुचितपूर्वजाम् । अवदी वरारोडी मध्ये वानररक्षसान ॥ १२॥ इति भोकरय पाटान्तरायन यते ॥ हृदयपियां मनोहराम् । श्रीवत्सावितरमारूपत्वदा । एतादादन्यदर्शन स्वीकारणेतः । जनवादः नापवादः । द्विधा ब्रह्मा वा याज्या बेति ॥ ११ ॥
For Private And Personal Use Only

Page Navigation
1 ... 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772