Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 692
________________ Shri Mahar Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kalassagarsun Gyarmandir था... व्ययायां हेतुमाह-कलत्रेति ॥ ३२॥ अवलीयन्ती सङ्कचन्ती ॥३३॥३४॥ विस्मयात् अवटितरामपुनदर्शनाद्विस्मयः । प्रियस्य दर्शनेन प्रहर्षः। नेहा टी.यु.का. स्वाभाविकः । उदीक्षणकालिकमुखप्रसादमाह सौम्येति ॥ ३५ ॥ अथेति । उदितपूर्णचन्द्रेत्यनेन कोपरक्तत्वमुक्तम् । विमलशशाङ्केत्यनेन उत्तरकालिकास. ११८ क्षयः सूच्यते ॥ ३६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तदशोत्तरशततमः सर्गः ॥ ११७॥ ततो लक्ष्मणसुग्रीवो हनुमांश्च प्लवङ्गमः । निशम्य वाक्यं रामस्य बभूवुर्व्यथिता भृशम् ॥ ३१ ॥ कलत्रनिर पेक्षश्च इङ्गितरस्य दारुणः । अप्रीतमिव सीतायां तर्कयन्ति स्म राघवम् ॥३२॥ लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली । विभीषणेनानुगता भर्तारं साऽभ्यवर्तत ॥ ३३ ॥ सा वस्त्रसंरुद्धमुखी लज्जया जनसंसदि। सरोदासाद्य भर्तारमार्यपुत्रेति भाषिणी ॥३४॥ विस्मयाच्च प्रहर्षाच्च स्नेहाच्च पतिदेवता। उदेक्षत मुखं भर्तुः सौम्यं सौम्यतरानना ॥ ३५॥ अथ समपनुदन्मनःक्लमं सा सुचिरमदृष्टमुदीक्ष्य वै प्रियस्य । वदनमुदितपूर्णचन्द्रकान्तं विमलशशाङ्क निभानना तदानीम् ॥ ३६ ॥ इत्यार्षे श्रीरामायणे. श्रीमयुद्धकाण्डे सप्तदशोत्तरशततमः सर्गः ॥ १७ ॥ तां तु पार्श्वस्थितां प्रा रामः सम्प्रेक्ष्य मैथिलीम् । हृदयान्तर्गतक्रोधो व्याहतुमुपचक्रमे ॥१॥ एषाऽसि निर्जिता भद्रे शत्रु जित्वा मया रणे । पौरुषाद्यदनुष्ठेयं तदेतदुपपादितम् ॥ २ ॥ गतोऽस्म्यन्तममर्षस्य धर्षणा सम्प्रमार्जिता । अवमानश्च शत्रुश्च मया युगपदुद्धृती ॥३॥ अथ रामपरुषोक्तिः-तां तु पार्श्वस्थितामित्यादि । प्रहां लज्जया नम्राम् ॥ १॥ एषेति प्रत्यक्षेण दर्शयति । भद्रे इत्यसम्बन्धनिवेदकसम्बोधनम् । पौरुषा घदनुष्ठेयं तदेव कृतम्, नतु त्वल्लाभाय यत्नः कृत इति भावः ॥२॥ अन्तं फलम् । उद्धृतौ निर्मूलितौ ॥३॥ सीताविषये स्वामिनबिन की शमितिविचार॥ ३-३४ ॥ विस्मयादिति । असम्भावितदर्शनं जातमिति विस्मयः । प्रियस्य दर्शनेन प्रहर्षः ॥ ३५ ॥ अथेति । समय पनुदत समपानुदत ॥ २५॥ इति श्रीमहेश्वरती० श्रीरामायणतरव० पुद्धकाण्डव्याख्यायो सप्तदशोनरशननमः सर्गः ॥ ११ ॥ १॥२॥ अन्नं फलम् ॥ ३॥४॥ ॥२४॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772