SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir वर्जनरूपः, रक्षितव्यस्तु रक्षितव्य एव । तथा हि, सन्तश्चारित्रभूषणाः । सद्भिश्चारित्रभूषणैरिति वा पाठः॥४४॥ अथ देव्या अभयप्रदानश्लोकःपापानामिति । पापानां वा शुभानां वा त्वदभिप्रायेण पापानां वा अस्मदभिप्रायेण शुभानां वा । तदेव ममोद्देश्यं 'दोषो यद्यपि तस्य स्यात्' इतिवत् ।। मलिनस्य हि सानमपेक्षितम् । तासां पापत्वादेवास्मदपेक्षा। किं शुभानामस्माभिः ? तत्पुण्यानामेव तद्रक्षकत्वात् । तस्मात्तत्पापमेवास्माकमुद्दे पापानां वा शुभानां वा वधार्हाणां प्लवङ्गम । कार्य करुणमार्येण न कश्चिन्नापराध्यति ॥४५॥ लोकहिंसाविहाराणां रक्षसां कामरूपिणाम् । कुर्वतामपि पापानि नैव कार्यमशोभनम् ॥ ४६॥ एवमुक्तस्तु हनुमान सीतया वाक्यकोविदः । प्रत्युवाच ततः सीता रामपत्नी यशस्विनीम् ॥ १७॥ युक्ता रामस्य भवती धर्मपत्नी यशस्विनी। प्रतिसन्दिश मां देवि गमिष्ये यत्र राघवः॥४८॥ श्यम् । ननु तर्हि 'दण्ड्या दण्डनीयाः नादण्ड्याः ' इति धर्मशास्त्रं भवतीमासाद्य भज्यतेत्याशङ्कय दुष्टोऽपि शरणागतो रक्षणीय इति विशेषशास्त्रं भवन्त मासाद्य किं भञ्जनीयमित्याह-वधाहाणामिति । वधार्हाणामपीत्यर्थः । सप्तम्यर्थे षष्टी । पूवङ्गम अनभिलषितमेवाभिलपितवान् खलु भवान् । तेषु । आर्येण महता पुरुषेण । करुणं दया कार्यम् । तिष्ठतु पुण्यं पापं च इदानीमेतद्दयनीयाशां पश्य । यद्वा शुभानामिति दृष्टान्तार्थम् । शुभेषु वधाहेषु यथा करुणं कार्य तथा पापेषु वाहेष्वपि कार्यमित्यर्थः। सापराधादण्डनेऽतिप्रसङ्ग स्यादित्याशङ्कयाह न कश्चिन्नापराध्यतीति । सर्वोऽप्यपराध्यती त्यर्थः॥ ४५ ॥ रक्षसां खजातिप्रयुक्तहिंसादेरदोषावहत्वाच्छास्त्रोक्तदण्डविषयत्वं नास्तीत्याह-लोकेति । अशोभनं दण्डनम् ॥ ४६॥४७ ।। रामस्य। युक्ता, 'किं पुनर्मद्विषो जनः' इति स्वस्योत्तमशरणत्वं प्रतिपादितवतो रामस्य शरण्यत्वादिगुणवत्तया सदृशीत्यर्थः । अनेन सर्गेण सीताया दयालुत्वम् पाठे-सद्भिस्समयो रक्षितव्य इति सम्बन्धः ॥ ४४ ॥ पापानामिति । पापानां वधार्हाणां वा पापजनेषु वधाहेषु शुभजनेषु वधाहेषु सत्स्वपि तेषु आर्येण सजनेन । करुणं कारुण्यं कार्यम्, कर्तव्यमित्यर्थः । ननु सापराधिषु यथापराधं दण्डः कर्तव्य इत्याशङ्ख्यातिप्रसङ्गेन परिहरति-नेति । न कश्चिदपि नापराध्यति सर्वोऽप्य पराध्यत्येव, अतः सर्वस्यापि वध्यत्वाइयाशालिनस्तूष्णीकरणमेव वरमिति भावः ॥ ४५ ॥ रक्षसां परहिंसनं स्वाभाविको धर्मः, अतोऽपि न वध्या इत्याह For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy