________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू.
॥३३९॥
दौर्बल्यान्तराभावात, परदुःखसहिष्णुत्वमेव हि तदानी दौर्बल्यम् ॥४१॥ राक्षसीनामपराधस्य राजाज्ञामूलकत्वमन्वयव्यतिरेकाभ्यां दर्शयति- टी.पु.का. आज्ञप्ता इति ॥ ४२॥ अथासां स्वातन्त्र्येणापकारकरणमभ्युपेत्य तथापि क्षन्तव्यमित्यत्र इतिहासं दर्शयति-अयमिति । पुरा किल कश्चिब्याधो MR.११६ व्याघेणानुसृतो वृक्षमारूढः, वृक्षमूलगतो व्याघ्रो वृक्षोपरि स्थितमक्षं 'वन्यमृगाणामस्माकं जात्या शत्रुरेषः, तस्मादेनं वृक्षात् पातय' इत्यत्रवीत् ।।
आज्ञप्ता रावणेनैता राक्षस्यो मामतर्जयन् । हते तस्मिन्न कुर्युर्हि तर्जनं वानरोत्तम ॥ ४२ ॥ अयं व्याघ्रसमीपे तु पुराणो धर्मसंस्थितः । ऋक्षेण गीतः श्लोको मे नन्निबोध प्लवङ्गम ॥ ४३ ॥
न परः पापमादत्ते परेषां पापकर्मणाम् । समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः ॥ ४४ ॥ एवमुक्तो भल्लूकः स्ववासस्थानगतमेनं न पातयिष्यामि, तथात्वे धर्महानिः स्यादित्युक्त्वा सुष्वाप । तदनन्तरं त्वां रक्षिष्यामि, सुप्तमृक्षं |पातय' इति व्याघ्रण चोदितः सन् व्याधस्तमृक्षमपातयत् । स त्वभ्यासवशेन शाखान्तरमवलम्ब्य नापतत् । तदनु कृतापराधमेनं पातयेति पुनः
पुनव्याघेणोच्यमानोऽपि भल्लूको बहुशः कृतापराधमप्येनं तुभ्यं न दास्यामीत्यभिधाय ररक्षोति पौराणिकी गाथा ॥ १३ ॥ तत्रत्यं शोकं पठतिकान पर इति । सुग्रीवं प्रति रामः कपोतोपाख्यानमिव हनुमन्तमुद्दिश्य देव्यपि स्वाभिप्रेतेऽथै ऋक्षगीतं प्रमाणयति स्म। परेषां पापकर्मणां परानु। दिश्य पापं कुर्वताम् । परः प्राज्ञः पुरुषः । पापं प्रत्यपकाररूपम् । नादत्ते नाङ्गीकरोति, न करोतीत्यर्थः। समयः आचारः अपकर्तृष्वपि प्रत्यपकार रावणस्य दासीनामेतत्तर्जनादिकं दशायोगादवस्थायोगादनुभवयोग्यकालसम्भवादिति यावत् । प्राप्तव्यमिति मया निश्चितम । कुतः १ दुर्बला, अत एतत मर्षयामि, असहमित्यर्थः॥ ४१॥ राक्षसीनामपकारस्य राज्ञो मूलत्वम् अन्वयव्यतिरेकाभ्यां दर्शयति-आज्ञप्ता इति ॥४२॥ अपमिति । कस्मिंश्चिदरण्ये व्याघ्रानुद्रुतः कश्चिद् व्याधो वृक्षमारूढः। वृक्षमूलं गतो व्याघ्रो वृक्षाने स्थितमूक्षं मुगाणामस्माकमयं व्याधः जात्या शत्रुः वृक्षादेनं पातयेत्युवाच । भल्लूकः स्वस्थानगतमेनं न पातयिष्यामि, तथात्वे धर्महानिः स्यादित्युक्त्वा सुष्वाप । त्वा रक्षिष्यामि सुप्तमुक्षं पातयेति व्याघ्रण चोदितस्सन् व्याधस्तम् कक्षमपातयत् । स त्वभ्यासवशेन शाखान्तरमवलम्ब्य नापतत । तदनन्तरं कृतापराधमेनं पातयेति पुनः पुनानेणोच्यमानोऽपि मल्लको बहशः कृतापराधमध्येनं तुभ्यं न दास्थामीत्यभिधाय
॥३३९० ररक्षेति पौराणिकी कथा ॥४३॥तत्रत्योऽयं न पर इतिश्लोका । परेपी पापकर्मणां परानविश्य पापं कर्वताम । पर: प्राज्ञः पुरुषः पापं प्रत्यपकाररूपं नादले नाङ्गी| करोति, न करोतीत्यर्थः । समयः आचारः, अपकर्तृवपि प्रत्यपकारवर्जनरूपा राक्षतव्यस्तु रक्षितव्य एव, तथाहि सन्तः चारित्रभषणाः। चारित्रभूषणैरिति
For Private And Personal Use Only