Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 686
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir वा.रा.भू. ॥३३९॥ दौर्बल्यान्तराभावात, परदुःखसहिष्णुत्वमेव हि तदानी दौर्बल्यम् ॥४१॥ राक्षसीनामपराधस्य राजाज्ञामूलकत्वमन्वयव्यतिरेकाभ्यां दर्शयति- टी.पु.का. आज्ञप्ता इति ॥ ४२॥ अथासां स्वातन्त्र्येणापकारकरणमभ्युपेत्य तथापि क्षन्तव्यमित्यत्र इतिहासं दर्शयति-अयमिति । पुरा किल कश्चिब्याधो MR.११६ व्याघेणानुसृतो वृक्षमारूढः, वृक्षमूलगतो व्याघ्रो वृक्षोपरि स्थितमक्षं 'वन्यमृगाणामस्माकं जात्या शत्रुरेषः, तस्मादेनं वृक्षात् पातय' इत्यत्रवीत् ।। आज्ञप्ता रावणेनैता राक्षस्यो मामतर्जयन् । हते तस्मिन्न कुर्युर्हि तर्जनं वानरोत्तम ॥ ४२ ॥ अयं व्याघ्रसमीपे तु पुराणो धर्मसंस्थितः । ऋक्षेण गीतः श्लोको मे नन्निबोध प्लवङ्गम ॥ ४३ ॥ न परः पापमादत्ते परेषां पापकर्मणाम् । समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः ॥ ४४ ॥ एवमुक्तो भल्लूकः स्ववासस्थानगतमेनं न पातयिष्यामि, तथात्वे धर्महानिः स्यादित्युक्त्वा सुष्वाप । तदनन्तरं त्वां रक्षिष्यामि, सुप्तमृक्षं |पातय' इति व्याघ्रण चोदितः सन् व्याधस्तमृक्षमपातयत् । स त्वभ्यासवशेन शाखान्तरमवलम्ब्य नापतत् । तदनु कृतापराधमेनं पातयेति पुनः पुनव्याघेणोच्यमानोऽपि भल्लूको बहुशः कृतापराधमप्येनं तुभ्यं न दास्यामीत्यभिधाय ररक्षोति पौराणिकी गाथा ॥ १३ ॥ तत्रत्यं शोकं पठतिकान पर इति । सुग्रीवं प्रति रामः कपोतोपाख्यानमिव हनुमन्तमुद्दिश्य देव्यपि स्वाभिप्रेतेऽथै ऋक्षगीतं प्रमाणयति स्म। परेषां पापकर्मणां परानु। दिश्य पापं कुर्वताम् । परः प्राज्ञः पुरुषः । पापं प्रत्यपकाररूपम् । नादत्ते नाङ्गीकरोति, न करोतीत्यर्थः। समयः आचारः अपकर्तृष्वपि प्रत्यपकार रावणस्य दासीनामेतत्तर्जनादिकं दशायोगादवस्थायोगादनुभवयोग्यकालसम्भवादिति यावत् । प्राप्तव्यमिति मया निश्चितम । कुतः १ दुर्बला, अत एतत मर्षयामि, असहमित्यर्थः॥ ४१॥ राक्षसीनामपकारस्य राज्ञो मूलत्वम् अन्वयव्यतिरेकाभ्यां दर्शयति-आज्ञप्ता इति ॥४२॥ अपमिति । कस्मिंश्चिदरण्ये व्याघ्रानुद्रुतः कश्चिद् व्याधो वृक्षमारूढः। वृक्षमूलं गतो व्याघ्रो वृक्षाने स्थितमूक्षं मुगाणामस्माकमयं व्याधः जात्या शत्रुः वृक्षादेनं पातयेत्युवाच । भल्लूकः स्वस्थानगतमेनं न पातयिष्यामि, तथात्वे धर्महानिः स्यादित्युक्त्वा सुष्वाप । त्वा रक्षिष्यामि सुप्तमुक्षं पातयेति व्याघ्रण चोदितस्सन् व्याधस्तम् कक्षमपातयत् । स त्वभ्यासवशेन शाखान्तरमवलम्ब्य नापतत । तदनन्तरं कृतापराधमेनं पातयेति पुनः पुनानेणोच्यमानोऽपि मल्लको बहशः कृतापराधमध्येनं तुभ्यं न दास्थामीत्यभिधाय ॥३३९० ररक्षेति पौराणिकी कथा ॥४३॥तत्रत्योऽयं न पर इतिश्लोका । परेपी पापकर्मणां परानविश्य पापं कर्वताम । पर: प्राज्ञः पुरुषः पापं प्रत्यपकाररूपं नादले नाङ्गी| करोति, न करोतीत्यर्थः । समयः आचारः, अपकर्तृवपि प्रत्यपकारवर्जनरूपा राक्षतव्यस्तु रक्षितव्य एव, तथाहि सन्तः चारित्रभषणाः। चारित्रभूषणैरिति For Private And Personal Use Only

Loading...

Page Navigation
1 ... 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772