Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
चतुर्थं पर्व प्रथमः सर्गः
१९
अथाऽचलो बलभद्रोऽपि भ्रातृमृत्युशोकपराभूतो विलपन् वृद्धैः प्रबोधितो धैर्यमालम्ब्य भ्रातुस्त्रिपृष्ठस्याऽग्निसंस्कारादिकमौर्ध्वदेहिकं कर्मसमापयत् । क्वाऽपि भ्रातुः स्मरणेन रतिमलभमानः श्रेयांसस्वामिनो गिरं स्मरन् संसारासारतां ध्यायन् विषयपराङ्मुखः स्वजनानुरोधात्कानिचिदहानि स्थित्वा धर्मघोषाचार्यमुपेत्य तद्देशनां श्रुत्वा विशेषत भवनिर्विण्णस्तत्पार्श्वे दीक्षामुपाददे । मूलोत्तरगुणान् सम्यक् पालयन् सर्वत्र समतां बिभ्राणः परीषहान् सहमानः कञ्चित् कालं ग्रामादिषु विजहार । पञ्चाशीतिवर्षलक्षाणि स्वायूंष्यतिवाह्य निसर्गामलचित्तवृत्तिः सर्वाण्यपि कर्माणि क्षपयित्वा परमं पदं प्राप ॥ १ ॥
इति चतुर्थे पर्वणि श्रीश्रेयांसजिन त्रिपृष्ठाऽचलाऽश्वग्रीव चरितवर्णनात्मकः प्रथमः सर्गः ॥ १ ॥
द्वितीयः सर्गः श्रीवासुपूज्यचरितम्
जयादेवीकुक्षिजातो वसुपूज्यसुतो जिनः । भव्याब्जबोधसुब्रध्नो वासुपूज्यः प्रपद्यताम् ॥१॥
अथ पुष्करद्वीपार्धे प्राग्विदेहेषु मङ्गलावत्यां विजये रत्नरञ्चयायां पुरि जैनशासनपालनपरायण: श्री - कीर्त्त्याद्यास्पदं समुद्रमेखलां पृथिवीं शासच्छ्रीपद्मोत्तरो नृपो बभव । स च सततं संसारानित्यतां भावयन् विरक्तो वज्रनाभसूरेः पादान्ते दीक्षामुपाददे । कतिपयैः स्थानकैस्तीर्थकृन्नामकर्मोपार्ण्य चिरं व्रतं पालयित्वा विपद्य प्राणते महर्द्धिकः सुरोऽभवत् ।
इतश्च जम्बूद्वीपे दक्षिणभरतार्थे चैत्यादिशोभितायां चम्पायां पुरीक्ष्वाकुवंश्यः सर्वज्ञभक्तो वसुपूज्यनामा नृप आसीत् । तस्य च राज्ञो रूप-शीलगुणसमग्रा पतिव्रता जयानाम्नी पत्नी बभूव । तस्याः कुक्षौ च स्वोत्कृष्टमायुः पूरयित्वा प्राणताच्च्युत्वा पद्मोत्तरजीवो ज्येष्ठ शुक्ल नवम्यां शतभिषग्गते चन्द्रेऽवातरत् । जयादेवी च तदानीं तीर्थकृज्जन्मसूचकांश्चतुर्दश महास्वप्नान् ददर्श । फाल्गुनकृष्णचतुर्दश्यां च पूर्णे समये सा रक्तवर्णं महिषाङ्कं सुतमसूत ।
तदा षट्पञ्चाशद् दिक्कुमारिका एत्य स्वामिनः सूतिकर्म चक्रुः । शक्रोऽपि पालकारूढः सपरिच्छदस्तत्रैत्य यथाविधि प्रभुं मेरुं नीत्वा तत्र सर्वैरिन्द्रैः सह मिलित्वा यथाविधि स्नात्रं विधाय भक्त्या स्तुत्वा पुनस्तं नीत्वा जयादेवीपार्श्वे मुक्त्वा प्रणम्य च स्वं धाम

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75