Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 57
________________ पञ्चमं पर्व-द्वितीयः सर्गः १०१ तदोऽनन्तवीर्यजीवोऽपि दुष्कर्मणां फलं भुक्त्वा नरकाद् निर्गत्याऽस्यैव जम्बूद्वीपस्य भरतक्षेत्रे वैताढ्योत्तरश्रेण्यां गगनवल्लभे पुरे विद्याधरेन्द्रस्य मेघवाहनस्य मेघमालिन्यां पत्न्यां मेघनादाख्यः सुतोऽभवत् । मेघवाहनश्च क्रमेण प्राप्तयौवनं तं राज्ये निवेश्य परिव्रज्यामग्रहीत् । स मेघनादश्च क्रमाद् द्वयोरपि श्रेण्योरधिपतिर्बभूव । एकदा च स पुत्राणां दशोत्तरं देशशतं विभज्य दत्त्वा प्रज्ञप्तिविद्यया मन्दराद्रिमगात् । तत्र नन्दनवने सिद्धचैत्ये पूजनं च व्यधात् । तदानीं च तत्र कल्पवासिनो देवा अवतेरुः । तत्राऽच्युतेन्द्रः प्राग्भवभ्रातृस्नेहात् तं विलोक्य संसारस्त्यज्यतामिति प्राबोधयत् । तदा चाऽमरगुरुर्नाम मुनिस्तत्र समाययौ । ततो मेघनादस्तत्पादमूले व्रतं प्रपद्याऽप्रमत्तः संयमपूर्वकं पालयन् नन्दनपर्वतमारुौकरात्रिकी प्रतिमां समालम्ब्य ध्यानी तस्थौ । तथा स्थितं च तं दृष्ट्वा प्राग्जन्मवैर्यश्वग्रीवपुत्रो भवं भ्रान्त्वा दैत्यजन्म प्राप्त उपसर्गानकरोत् । किन्तु तं ध्यानाच्चालयितुं नाऽशक्नोत् । ततो विस्मितः स जगाम । मेघनादमुनिश्च ध्यानं पारयामास । एवं तीव्रतरं तपश्चिरं चरित्वाऽन्तेऽनशनं विधाय मृत्वाऽच्युतसामानिकदेवभावमाप ॥ २ ॥ इति पञ्चमे पर्वणि श्रीशान्तिनाथदेवीयषष्ठ-सप्तमभववर्णनात्मको द्वितीयः सर्गः ॥२॥ तृतीयः सर्गः अथाऽस्यैव जम्बूद्वीपस्य प्राग्विदेहेषु सीताया दक्षिणे तटे मङ्गलावत्यां विजये रत्नसञ्चयवत्यां रत्नसञ्चयानगर्यां प्रजानां योगक्षेमकरः क्षेमकरो नाम नृपो बभूव । तत्पत्नी च रत्नमालेव निर्मला रत्नमाला नाम्नी । तस्याः कुक्षौ चाऽच्युतेन्द्रोऽपराजितजीवोऽच्युतकल्पाच्च्युत्वाऽवततार । तदानीं च निशाशेषे सुखसुप्ता सा महादेवी चतुर्दश महास्वप्नान् पञ्चदशं वज्रं च स्वप्ने ददर्श । प्रबुद्धा च प्रमुदिता पत्ये तत्सर्वमाख्यातवती । नृपेण च चक्रवर्ती तव पुत्रो भविष्यतीति तत्फलमुक्तम् । ततः पूर्णे समये सा देवी मधुराकृति पवित्रं पुत्रं सुषुवे। गर्भस्थितेऽस्मिन् जननी वजं दृष्टवतीति पिता तस्य समहोत्सवं वज्रायुध इति नामाऽकरोत् । क्रमेण वर्धमानश्च स सर्वकलाकुशलो यौवनं प्रपेदे । तथा लक्ष्मीमिव सुलक्षणां लक्ष्मीवती नाम राजपुत्रीमुपायंस्त । तस्याः कुक्षौ चाऽनन्तवीर्यजीवोऽच्युताच्च्युत्वाऽवततार । सुस्वप्नसूचितं सुलक्षणं सुतं च सा पूर्णे समयेऽसूत । पितरौ च तस्य समहोत्सवं सहस्त्रायुध इति नाम चक्रतुः । स च चन्द्र इव क्रमशो वर्धमानः कलाकलापसम्पन्नो यौवनं प्रपद्य कनकश्रियं नाम राजकन्यां रूपलावण्यवतीं परिणिनाय । तस्यां च तस्य सहस्त्रायुधस्य शतबलिर्नाम महाबलः सम्पूर्णलक्षणः पुत्रोऽजनि । एकदा च पुत्र-पौत्रादिपरिवारयुतः क्षेमङ्करो नृपः सभामध्यास्त । तदा चैशानकल्पे देवानां चर्चा जाता “सम्यक्त्वशालिषु वज्रायुधः

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75