Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
पञ्चमं पर्व पञ्चमः सर्गः
१३३
शङ्खपालोत्सवे गताऽहमशोकतरोस्तले कामाकृतियुवानं दृष्ट्वा सखीहस्तेन तस्मै ताम्बूलं प्रैषयम् । तेन च मत्तगजाद् रक्षिताऽस्मि । पुनश्च गजभयात् त्रस्ताऽऽहं ससखीजना भूयोऽपि तमन्वेषयन्ती नाऽपश्यं तदा प्रभृति निर्विण्णा कथञ्चिज्जीवामि । किन्त्वद्य तं स्वप्नेऽद्राक्षम् । दैवप्रसादेन स प्रत्यक्षोऽपि भविष्यति । तदुःखं लघूकर्तुं तद्रहस्यं कथयामि । तत्खेदेनाऽलम् । दैवेऽनुकूले सति प्रियसमागमो भविष्यति, धैर्यं धेहि" । ततः कामपालो नीरङ्गीमपसार्याऽवोचत्-"त्वया यक्षोत्सवे दृष्टपूर्व एष ते प्रियोऽस्मि, दैवानुकूल्यादधुनैवाऽऽवयोरिव वसन्तदेव - केसरयोरपि सङ्गमोऽभूत् । सम्प्रत्यालापेनाऽलम् । भयं त्यज, किञ्चिद् निर्गमनद्वारं दर्शय" । एवमुक्त्वा स गृहोद्याने पश्चिमद्वारमार्गेण मदिरादर्शितेन मदिरया समं निरगात् ।
पूर्वमस्मिन् पुरे आयातयोर्वसन्तदेव - केसरयोः सप्रियः कामपालः संयुयुजे । राजन् ! तौ पूर्वस्नेहेनाऽद्भुतपञ्चवस्तुढौकनं ते विदधाते, तज्जानीहि । तदमीभिरिष्टैस्तद्भोक्तुमीशिषे । इयत्कालं चाऽमूनभीष्टानजानन्नाऽभुक्त्थाः " । एवं प्रभोर्वचः श्रुत्वा नृपस्य तेषां च तत्क्षणं जातिस्मरणमुत्पेदे । ततः कुरुचन्द्रो नृपो भगवन्तं नत्वा स्नेहात् सोदरानिव तान् निजगृहमनैषीत् । देवा अपि प्रभुं नत्वा निजनिजं स्थानं ययुः । भगवांश्चाऽपि ततः स्थानादन्यत्र विजहार ।
तदानीं च भगवतः परीवारे श्रमणानां द्वाषष्टिः सहस्राणि, साध्वीनामेकषष्टिः सहस्राः षट् शतानि च चतुर्दशपूर्वभृतामष्टौ शतानि अवधिज्ञानिनां सहस्रत्रितयं, मनः पर्ययिणां चत्वारि सहस्राणि, केवलिनां त्रिचत्वारिंशच्छतानि, जातवैक्रियलब्धीनां षट् सहस्राणि, वादलब्धिमतां सचतुःशते द्वे सहस्रे, श्रावकाणामुभे लक्षे नवतिः सहस्राणि च श्राविकाणां त्रिलक्षी त्रिनवतिसहस्री च केवलादारभ्यैकाब्दोनपञ्चविंशतिवर्षसहस्राणि विहरमाणस्याऽभूवन् ।
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
अथ निर्वाणकालं ज्ञात्वा सम्मेताद्रिमुपेत्य मुनीनां नवभिः शतैः सार्धमनशनं प्रपद्य मासान्ते ज्येष्ठकृष्णत्रयोदश्यां भरणीस्थे चन्द्रे तैमुनिभिः समं श्रीशान्तिप्रभुर्मोक्षं जगाम । तदेवं प्रभोः कौमारे मण्डलिकत्वे चक्रित्वे व्रते च प्रत्येकं लक्षचतुर्थांशमिति वर्षाणां लक्षमायुः । श्रीधर्मनाथनिर्वाणाच्च पादोनपल्यन्यूनेषु त्रिषु सागरोपमेष्वतीतेषु श्रीशान्तिस्वामिनिर्वृतिरभूत् । सुरैश्चाऽऽगत्य श्रीशान्तिजिनस्य मोक्षमहिमा चक्रे । चक्रायुधो गणधरश्चाऽपि कालेन केवलमाप्य सुचिरं महीं विहृत्य कोटिशिलाख्ये तीर्थेऽनशनं प्रपद्य प्रभूतैर्मुनिभिः समं शिवमगात् ॥ ५ ॥
१३४
इति पञ्चमे पर्वणि श्रीशान्तिनाथचरमभववर्णनात्मकः पञ्चमः सर्गः ॥ ५ ॥
इति कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यविरचितत्रिषष्टिशलाकापुरुषचरितस्य तपोगच्छाधिपति शासनसम्राट् - बालब्रह्मचारि - श्रीकदम्बगिरितालध्वज - राणकपुर- कापरडाद्यनेकतीर्थोद्धारकाचार्यवर्य
श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कार
समयज्ञ - शान्तमूर्त्याचार्यवर्य श्रीविजयविज्ञानसूरीश्वरपट्टधरसिद्धान्तमहोदधि-प्राकृतविशारदाचार्यवर्य श्रीविजयकस्तूरसूरीश्वरशिष्यरत्नप्रख्यातव्याख्यातृ-कविरत्न श्रीविजययशोभद्रसूरीश्वर शिष्यरत्नश्रीविजयशुभङ्करसूरीश्वरकृते गद्यात्मकसारोद्धारे पञ्चमपर्वणि
समाप्तं श्रीशान्तिनाथचरितप्रतिबद्धं पञ्चमं पर्व ॥ ५ ॥
क

Page Navigation
1 ... 71 72 73 74 75