Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
पञ्चमं पर्व-चतुर्थः सर्गः
१२१ नमोऽकार्षम् । अमुं चाऽस्माद् ध्यानात् केपि चालयितुं न क्षमाः"। तच्छ्रुत्वा तां प्रशंसामसहिष्णू सुरूपाऽतिरूपिके शक्रमहिष्यौ राज्ञः क्षोभार्थमागत्य विविधान् हावभावान् कुर्वाणे मेघरथे मोघीभूतान् तान् वीक्ष्य मेघरथं क्षमयित्वा पश्चात्तापान्विते निजधाम जग्मतुः । राजाऽपि प्रतिमां पारयित्वा निशावृत्तं स्मारं स्मारं परं संवेगमाप्तवान्। प्रियमित्राऽपि च प्रियं तादृशमवलोक्य संवेगं प्राप्तवती ।
अथाऽन्यदा घनरथो जिन: स्वयं तत्रैत्य पूर्वोत्तरदिशि समवासार्षीत् । तज्ज्ञात्वा च मेघरथः सानुजो गत्वा नत्वा धर्मदेशनां श्रुत्वा जिनमब्रवीत्-"भगवन् ! त्वं सर्वज्ञः सर्वहितचाऽसि । तथाऽपि प्रार्थये-यावत् कुमारं राज्ये निवेश्याऽहमिह दीक्षार्थमागच्छामि, तावत् प्रतीक्षस्व" । न प्रमादो विधातव्य इत्यर्हताऽनुशिष्टश्च मेघरथो गृहं गत्वा निजात्मजं मेघसेनं राज्ये दृढरथात्मजं रथसेनं च यौवराज्ये न्यधात् । मेघसेनेन कृतनिष्क्रमणोत्सव: सानुजो मेघरथः पुत्राणां सप्तशत्या राज्ञां चतु:सहस्या च जिनान्तिके प्रव्रज्यामग्रहीत् । परीषहानुपसर्गाश्च सहमानस्त्रिगुप्तः पञ्चसमितो देहेऽपि निराकाक्षो विविधाभिग्रहपर एकादशाङ्गीधारकः सदृढरथो मेघरथो धरणी विजहार । अर्हद्भक्तिप्रमुखैः शुभैविंशत्या स्थानकैरर्हन्नामगोत्रकर्मोपाl सिंहनिष्क्रीडितं नाम दुस्तपं तपो विधाय पूर्वलक्षमखण्डितं श्रामण्यं पालयित्वाऽम्बरतिलकं गिरिमारुरोह । तत्र गिरिरिव स्थिरोऽनशनं कृत्वा पूर्णायुः सानुजो मेघरथो विपद्य सर्वार्थसिद्धौ त्रयस्त्रिशत्सागरोपमायुः सुरो बभूव ॥ ४ ॥ इति पञ्चमे पर्वणि श्रीशान्तिनाथदेवीयदशमैकादशभववर्णनात्मकः
चतुर्थः सर्गः ॥४॥
पञ्चमः सर्गः अथाऽस्य जम्बूद्वीपस्य भारतवर्षे कुरुदेशे चैत्य-हर्योद्यानादिसमृद्धे हस्तिनापुरे पुरे यशस्वी शरण्य:श्रियो वाचश्चैकास्पदमिक्ष्वाकुवंशीयो विश्वसेनो नाम नृपो बभूव । तस्य च सतीशिरोमणि: सर्वलक्षणलक्षिता शीलादिगुणसमन्विताऽचिरा नाम भार्याऽऽसीत् । तस्याश्च कुक्षौ भाद्रकृष्णसप्तम्यां भरणीस्थे चन्द्रे सर्वार्थसिद्धविमानतो भुक्तनिजायुर्मेघरथजीवश्च्युत्वा समवातरत् । तदानीं च निशाशेषे सुखसुप्तयाऽचिरादेव्या मुखे प्रविशन्तश्चतुर्दश महास्वप्ना ददृशिरे। सुप्तोत्थिततया च तया प्रमुदितया विज्ञप्तो नृपो "लोकोत्तरगुणत्रैलोक्यत्राणकर्मठस्ते पुत्रो भावी"ति स्वप्नफलमाख्यत् । नैमित्तिका अपि च पृष्टास्तवाऽऽत्मजश्चक्री धर्मचक्री वैभिः स्वप्नैर्भविष्यतीत्यूचुः । तांश्च सत्कृत्य राजा विससर्ज । ___अचिरादेवी चाऽपि रत्नगर्भव गर्भरत्नं बभार । तदानीं च प्रागुत्पन्नान्युद्वेग-रोग-मार्यादीनि विहितैरपि नानोपायैरनुपशान्तानि विना प्रयास गर्भप्रभावादुपशान्तानि । ततः पूर्णे समये ज्येष्ठकृष्णत्रयोदश्यां भरणीस्थे चन्द्रे ग्रहेषूच्चस्थेषु साऽचिरादेवी मृगलाञ्छनं कनकवर्ण सुतमसूत । तदा च क्षणं जगत्त्रये समुद्योतो नारकाणामपि च क्षणं सुखं समुदभूत् । ततः षट्पञ्चाशद् दिक्कुमार्यः समेत्य यथाविधि सूतिकर्म चक्रुः । शक्रश्च समेत्य प्रभुं मेरौ नीत्वा तत्र सर्वैरिन्द्रादिभिः समं प्रभोः स्नात्रं यथाविधि विधाय नत्वा स्तुत्वा पुन: प्रभुमादायाऽऽशु गत्वाऽचिरादेव्याः पार्श्वे यथास्थित्यमुञ्चत् । तत्र च प्रभो रक्षादिकं विधाय यथाविधि रत्नादिवृष्टिं च विधापयित्वा

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75