Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३०
चतुर्थ पर्व-तृतीयः सर्गः
सुरस्त्रीभिर्धात्रीभिाल्यमानश्च प्रभुः क्रमेण शैशवमतिक्रम्य यौवनं प्रपन्न: षष्टिधनुरुत्तुङ्गः पित्रोरुपरोधाद् नृपकन्या: परिणीय कौमारे पञ्चदशाब्दलक्षीमतीत्य पित्राज्ञया मेदिनीमशात् । त्रिंशति वर्षलक्षेषु गतेषु दीक्षोत्सुको लोकान्तिकामरैस्तीर्थप्रवर्त्तनाय प्रार्थितो वार्षिकदानं प्रदाय वासवैः कृतदीक्षाभिषेको देवदत्ताख्यां शिबिकामारुरोह स प्रभुः । सुरादिभिः परिवृतः सहस्राम्रवणमुपेत्य कृतषष्ठो नृपसहस्रेण समं माघशुक्लचतुर्थ्यां जन्मनक्षत्रे पञ्चमुष्टिकेशोत्पाटनपूर्वकं यथाविधि प्राव्राजीत् । द्वितीयेऽह्नि च धान्यकटपुरे जयाख्यनृपगृहे परमान्नेन पारणं विधाय छद्मस्थो ग्राम-पुरादिषु विहाराय प्रावर्तत ।
*** इतश्च जम्बूद्वीपेऽपरविदेहेष्वानन्दकाँ पुर्यां नन्दिसुमित्रनृपो जन्मतोऽपि भवोद्विग्नो राज्यं त्यक्त्वा सुव्रताचार्यपार्श्वे प्रव्रज्यामुपादाय दुश्चरं तपश्चरित्वाऽनशनं च कृत्वा विपद्याऽनुत्तरे सुरोऽभवत् ।
तथाऽत्रैव जम्बूद्वीपे भरतक्षेत्रे श्रावस्त्यां नगर्यां धनमित्रनृपस्याऽतिथिर्भूत्वा बलि म महीपतिरवात्सीत् । एकदा च तौ द्यूतं रममाणौ स्वस्वराज्यं पणीचक्रतुः । तत्र च हारितराज्यो धनमित्रनृपो रोरपुत्र इवाऽ श्रीकोऽवमाननां प्राप्त इतस्ततोऽटन् सुदर्शनमुनेर्देशनां श्रुतवान् । स प्रतिबुद्धस्तत्पार्श्वे प्रव्रज्यां गृहीत्वा चिरं पालयन् “भवान्तरेऽहं बलिभूपतेर्वधाय भूयास"मिति निदानं कृत्वाऽनशनेन मृत्वाऽच्युते कल्पे प्रकृष्टायुः सुरोऽभवत् ।
बलिश्चाऽपि यतिलिङ्गमुपादाय काले विपद्य महद्धिकोऽमरोऽभवत् । ततश्च्युत्वा च बलिजीवो भरतक्षेत्रे नन्दनपुरे समरकेसरिनृपस्य सुन्दाँ पत्न्यां श्यामवर्णः षष्टिधन्वोन्नतः षष्टिवत्सरलक्षायुरद्भुतविक्रमः सुतोऽभवत् । स चाऽऽवैताढ्यं भरतार्धशास्ताअर्धचक्रभृन्मेरकाख्यः प्रतिविष्णुर्बभूव ।
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः इतश्च भरतक्षेत्रे द्वारकायां पुरि रुद्रो नाम महीपतिरासीत् । तस्य च श्री-पृथिव्याविव सुप्रभा पृथिवीति च द्वे पत्न्यावभूताम् । तत्र नन्दिसुमित्रस्य जीवोऽनुत्तरविमानतश्च्युत्वा सुप्रभादेव्याः कुक्षौ समवातरत् । सा च देवी सुखसुप्ता रात्रिशेषे बलभद्रजन्मसूचकांश्चतुरो महास्वप्नान् ददर्श । पूणे समये च सा सुप्रभादेवी चन्द्रवर्णं सुतं सुषुवे । रुद्रनृपश्च तस्य भद्र इति नामाऽकरोत् । धनमित्रस्य च जीवोऽच्युतकल्पतश्च्युत्वा पृथिवीदेव्याः कुक्षाववातरत् । तदानीं च सा वासुदेवजन्मसूचकान् सप्त महास्वप्नान् दृष्टवती । पूणे समये च श्यामवर्णं सुतमसूत । रुद्रभूपश्च तस्य समहोत्सवं स्वयम्भूरिति नामाऽकरोत् । तौ च बलभद्र-वासुदेवौ धात्रीभिः पाल्यमानौ क्रमशो वर्धमानौ सर्वेषु शास्त्रेषु शस्त्रेषु च कृताभ्यासावेकदा पुरीपरिसरे क्रीडन्तौ हस्त्यश्वादिसमग्रं सारक्षं शिबिरमपश्यताम् ।।
बलभद्रेण 'केनेदं प्रेष्यते'ति पृष्टः सचिवो जगाद-"नृपेण शशिसौम्येनाऽर्धचक्रिणे मेरकाय दण्डे प्राभृतमिदं प्रेषितम्" । तच्छ्रुत्वा क्रुद्धः स्वयम्भूर्वासुदेवः 'सर्वमप्येतदाच्छिद्य गृह्यताम्, अस्मासु सत्स्वपि कोऽयं मेरको य: पार्थिवान् दण्डयति ? द्रष्टव्यं तस्य पौरुष'मिति भटानादिशत् । तैश्च वासुदेवभटैर्हन्यमानाः शशिसौम्यभटाः प्राणानादाय काकवत् प्रणेशुः । विष्णुना च तद्धस्त्यश्वादि सर्वमाददे । शशिसौम्यस्य भटाश्च पूत्कुर्वन्तो मेरकाय सर्वं वृत्तान्तं शशंसुः । तदाकर्ण्य परिक्रुद्धो मेरकोऽधिसभं जगाद-"रुद्रपुत्रेणाऽनात्मज्ञेन स्वमृत्यवे सर्वमिदं कृतम् । तं प्राभृतापहारिणं दस्युमिवैष हनिष्यामि" | तच्छृत्वैक: सचिवोऽवोचत्-"रुद्रपुत्राभ्यां बाल्यभावादिदं कृतम् । रुद्रेण चिरं सेवितोऽसि, ततो मा कुपः, प्रसीद, मामादिश, तदभयं च प्रयच्छ । अहं ततः सविशेष प्राभृतमानेष्यामि" ।
मेरकेण चोमित्युक्तः स द्रुतं द्वारकामुपेत्य भद्र-स्वयम्भूसहितं रुद्रनृपमभाषत"-नृपते ! तव पुत्राभ्यामज्ञानात् किमेतत् कृतम् ?

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75