Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
५८
षष्ठः सर्गः
श्रीमघवचकवर्तिचरितम् अथाऽत्रैव भरते महीमण्डलपुरे वासुपूज्यजिनतीर्थे न्यायपरायणो दीनानाथपरिपालको धर्मैकबुद्धिरमरपतिपो राज्यं रुजमिवोत्सृज्य परिव्रज्यामादाय मूलोत्तरगुणैरन्वितश्चिरं व्रतं पालयित्वा विपद्य ग्रैवेयकेऽहमिन्द्रोऽभवत् ।
इतश्चाऽस्मिन् जम्बूद्वीपे भरतक्षेत्रे श्रावस्त्यां नगर्यां समुद्रविजयो नाम नृपो बभूव । तस्य च सर्वभद्रास्पदं भद्रानाम्नी भार्याऽऽसीत् । तया सह वैषयिकं सुखमनुभवतो नृपस्य कियानपि कालो व्यतीयाय । क्रमात् तस्याः कुक्षौ ग्रैवेयकस्थोऽमरपतिजीवः स्वमायुः पूरयित्वा च्युत्वाऽवातरत् । तदानीं च भद्रादेवी सुखसुप्ता निशाशेषे चक्रिजन्मसूचकान् चतुर्दशमहास्वप्नान् निजमुखे प्रविशतो दृष्टवती । पूणे समये च सुवर्णवर्णं सार्द्धद्विचत्वारिंशद्धनुरुन्नतं पुण्यलक्षणं सुतं सुखमसूत । तस्य च बालस्य समुद्रविजयो नृप: 'पृथिव्यामयं मघवेव भावी'ति मघवेत्याख्यां चक्रे । समुद्रविजयमनु च स जयी समुद्रवसनां पृथिवीं शशास । एकदा च तस्याऽस्त्रशालायां तेजस्वि चक्ररत्नं समुत्पेदे । तथा पुरोधः प्रभृतीन्यन्यान्यपि रत्नानि क्रमात् तस्य यथास्थानं जज्ञिरे ।
ततः स दिग्जिगीषयाऽनुचक्रं प्रस्थितो मागधतीर्थेशं प्राप्य स्वनामाङ्कबाणं दूतमिव प्राहिणोत् । मागधतीर्थेशश्चैत्य तस्य सेवामाश्रितवान् । तथा स दक्षिणस्यां वरदामेशं प्रतीच्या प्रभासेशं
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः च देवं विजिग्ये । ततो दक्षिणं रोधो गत्वा सिन्धुदेवीं साधयित्वा वैताढ्यपर्वतमाप्य वैताढ्यकुमारं वशीकृत्य च तमिस्रागुहां प्राप्य तद्द्वारे स्थितं कृतमालदेवं प्रसाधितवान् । मघवचक्रिसमादेशाच्च सेनानीरत्नं चर्मरत्नेन सिन्धुमुत्तीर्य तस्याः सिन्धोः प्रत्यग्निष्कुटं वशीकृत्य पुनः समाययौ ।
तत: सेनान्या दण्डरत्नेन कपाटोद्घाटने कृते ससैन्यश्चक्री गजरत्नेन तां गुहां प्रविश्य काकिणीकृतमण्डलैर्गजदक्षिणकुम्भस्थमणिप्रभया च कृतालोको वर्धकिरलनिर्मितपद्ययोन्मग्न-निमग्ने नद्यावुत्तीर्य स्वयं विघटितकपाटेनोत्तरद्वारमार्गेण गहाया निरगात् । तत आपातनाम्नः किरातान् विधिवद् विजित्य सेनान्या सिन्धोः प्रत्यग्निष्कुटं स्वयं च हिमाचलकुमारान् साधयित्वा ऋषभनाम्नि कूटे काकिणीरत्नेन मघवा चक्रवर्तीति स्वनाम विलिलेख । ततो निवृत्त्य सेनान्या गङ्गायाः पूर्वनिष्कुटं स्वयं गङ्गां वशीकृत्य वैताढ्यपर्वतश्रेणिद्वयविद्याधरानपि साधयित्वा खण्डप्रपाताद्वारस्थं नाट्यमालं देवमधिकृत्य सेनान्युद्घाटितकपाटया खण्डप्रपातया वैताढ्यानिरगात् चक्री । गङ्गामुखनिवासिनो नैसर्पादीन् नवाऽपि निधीन् वशगान् विधाय सेनान्या गङ्गापश्चिमनिष्कुटं साधयित्वा षट्खण्डभरताधिप: सम्पूर्णचक्रिसामग्र्या शोभमानो मघवाऽमरावतीमिव श्रावस्ती समाजगाम ।
ततो देवैर्नृपैश्च यथाविधि तस्य चक्रवर्त्तित्वाभिषेको विदधे । स च द्वात्रिंशन्नृपसहस्रैः षोडशदेवसहस्रैर्नव निधिभिश्चतुष्षष्टिसहस्रैरन्तःपुरस्त्रीभिश्च सन्ततं सेवमानोऽपि प्रमादस्थानेष्वन्येष्वपि सत्सु च पित्र्ये श्रावकधर्मे जातु प्रमादी नाऽऽसीत् । स जिनबिम्बसनाथानि नानाविधानि चैत्यानि स्वर्णरत्नैर्व्यधत्त । तस्य चाऽर्हन् देवः, सुसाधु गुरुर्दयामयो धर्मश्चाऽजायत । स कदाऽपि चैत्यपूजासु नियमं न तत्याज। स श्रावकधर्मान्तकाले यथाविधि परिव्रज्यामुपात्तवान् ।

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75