Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
७२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः त्र्यब्दलक्षाण्यायुः । ततो ज्ञातावसानसमयोऽनशनं प्रपद्य पूरितायुः पञ्चपरमेष्ठिनः स्मरन् सनत्कुमारः सनत्कुमारे कल्पे सुरः समजनिष्ट
चतुर्थं पर्व-सप्तमः सर्गः निवेश्योद्यानं गत्वा विनयन्धरसूरिपादपार्श्वे सर्वसावधविरतिप्रधान व्रतमग्रहीत् । ततो महाव्रतधरस्याऽस्य विहरतोऽनुरागेण सर्वं प्रकृतिमण्डलं पृष्ठतोऽनुसरत् षण्मासान् यावत् पर्युपास्य कथञ्चिद् न्यवर्त्तत ।
अन्यदा च कृतषष्ठः स सनत्कुमारो गोचरे प्रविष्टश्चीनककूर लेभे । साजातक्रं च तदभुक्त । भूयोऽपि षष्ठभक्तान्ते तथैव कृतात् पारणादस्य व्याधयो ववृधिरे । ततः स पुण्यात्मा वर्षशतानि यावत् कच्छू शोष-ज्वरादिकाः सप्तवेदना अधिसेहे । तदेवं दुःसहान् परीषहान् सहमानस्य तस्य लब्धयः समुदपद्यन्त । ताश्च सप्त नामतः कफविपुड्जल्लमलविष्ठामोषधयो लब्धयः । अत्रान्तरे शक्रो जातचमत्कारो देवानुद्दिश्य तस्य वर्णनं चक्रे 'अयं सनत्कुमारश्चक्रवर्तिश्रियं त्यक्त्वा दुस्तपं तपस्तप्यते । लब्धास्वपि सर्वासु लब्धिषु शरीरनिरपेक्षोऽयं स्वरोगान् न चिकित्सति" इति ।।
शक्रस्य वाक्यमश्रद्दधानौ द्वौ विजय-वैजयन्तौ सुरौ तत्समीपमुपेत्योचतु:-"महाभाग ! कि रोगैः परिताम्यसि? आवां वैद्यौ स्वैरेव भेषजैविश्वं चिकित्सावः । यदि त्वमनुजानासि तर्हि तव रोगान् शीघ्र निगृह्णीवः" ।
ततः सनत्कुमारः प्रत्यूचे-“भोश्चिकित्सकौ ! देहिनां भावतो द्रव्यतश्च द्विविधा रोगाः । क्रोधादयो भावरोगा जन्मान्तरसहस्रानुगा अत्यन्तदुःखदाः । युवां तांश्चिकित्सितुमीशौ चेत् तहि चिकित्सतम् । यदि द्रव्यरोगांश्चिकित्सथ तहि पश्यतम्" । ततो गलत्पामामङ्गुली स्वकफविप्रुषा लिप्त्वा द्राक् सुवर्णीचकार । तद् दष्ट्वा च तौ तस्य पादयो: पेततुरुचतुश्च-"त्वद्रूपं द्रष्टुं पूर्वमायातावेवाऽऽवां सम्प्रत्यप्यायातौ। शक्रश्च लब्धसिद्धिरपि व्याधिबाधां सहमानस्तपस्यतीति त्वामवर्णयत् । तदावामिहाऽऽगत्य प्रत्यक्षेण परीक्षित"मित्युदित्वा तौ देवौ तिरोहितौ ।
तदेवं चक्रिणस्तस्य कौमारे वर्षलक्षाधू, मण्डलित्वे च तावत्, दिग्जये दशवर्षसहस्राणि, चक्रित्वे नवतिवर्षसहस्राणि, व्रते वर्षलक्षमिति
इति चतुर्थपर्वणि श्रीसनत्कुमारचरितवर्णनात्मकः
सप्तमः सर्गः ॥७॥ पञ्चाऽर्हन्त: सीरिणः पञ्च पञ्चोपेन्द्रा: पञ्चैतद्विषश्चक्रिणौ द्वौ । यत्रोक्ता द्वाविंशतिः शस्तसारोद्धारे तुर्यं पर्व तद्वः श्रियेऽस्तु ॥ १ ॥ इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितत्रिषष्टिशलाकापुरुषचरितस्य
तपोगच्छाधिपति-शासनसम्राट-बालब्रह्मचारि-श्रीकदम्बगिरितालध्वज-राणकपुर-कापरडाद्यनेकतीर्थोद्धारकाचार्यवर्य
__श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारसमयज्ञ-शान्तमूर्त्याचार्यवर्यश्रीविजयविज्ञानसूरीश्वरपट्टधरसिद्धान्तमहोदधि-प्राकृतविशारदाचार्यवर्यश्रीविजयकस्तूरसूरीश्वरशिष्यरत्नप्रख्यातव्याख्यातृ-कविरत्नश्रीविजययशोभद्रसूरीश्वरशिष्यरत्न
श्रीविजयशुभङ्करसूरीश्वरकृते
गद्यात्मकसारोद्धारे चतुर्थपर्वणि समाप्तं श्रीश्रेयांसजिनादिद्वाविंशतिशलाकापुरुषचरितप्रतिबद्धं
चतुर्थं पर्व ॥४॥
६ शिष.भा-३

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75