Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
४०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः मुक्त्वा च तालतरोः फलमिव मधोः शिरो भूमावपातयत् । पुरुषोत्तमसेनान्या च महाभट: कैटभोऽपि जघ्ने । मध्वाश्रितैर्भूपैश्च सद्य: पुरुषोत्तमः शिश्रिये ।
ततो मागधेशादिसहितं दक्षिणभरतार्धं साधयित्वा कोटिनरोत्पाट्यां शिलां लीलयोत्पाट्य यथास्थिति मुक्त्वा च वासुदेवः स्वपुरीं द्वारकां समाययौ । तत्र च सोमेन बलभद्रेणाऽपरैर्भूपैश्च परया मुदा तस्याऽर्धचक्रित्वाभिषेकश्चक्रे ।
चतुर्थ पर्व-चतुर्थः सर्गः
एवमुक्त्वा नारदं विसृज्य स मधुर्दूतं रहस्यनुशिष्य ससुतं सोमं प्रति प्राहिणोत् । दूतश्च सद्यो गत्वा सौजस्क: सोममब्रवीत्-"महापराक्रमो भरतार्धस्वामी प्रचण्डशासनो मधुस्त्वां शासितुं मां प्राहिणोत्, तच्छृयताम्-त्वं भक्तिकारीति पुरा जानामि, यदि त्वं स एवाऽसि, तर्हि स्वामिने दण्डः प्रेष्यताम् । अन्यथा तव सर्वस्वं यास्यति । सम्पदो दूरे सन्तु, स्वामिनि कुपिते कलत्र-पुत्रादिजीवितमपि न स्यात् । तत्स्वामिन आदेशं कृत्वा देशं यथास्थिति शाधि" ।
तच्छ्रुत्वा रोषारुणनेत्रः पुरुषोत्तमो बभाषे-"दूतत्वेन कद्वदोऽपि त्वमवध्योऽसि । स तव स्वामी न मया कदापि स्वामित्वेन प्रतिपन्न: । गच्छ, स्वस्वामिनं दण्डकामिनं रणायाऽऽनय । तस्य प्राणैः सह श्रियमपि दासीमिव हठादादास्ये" । पुरुषोत्तमेनैवमुक्तः स दूतो रुषितो गत्वा दुर्वचमपि तद्वचः सर्वं मधवेऽशंसत् । तच्छृत्वा च कुपितो मधुः क्षणाद् यात्राभेरी वादयित्वा सैन्यपरिवृतः प्रस्थाय दुनिमित्तशकुनान्यप्यविगणय्य द्रुतं देशसीमां ययौ । पुरुषोत्तमोऽपि च तदानीमेव सोम-सुप्रभसैन्यादिपरिवृतस्तत्कालं तत्र समागात् ।
तत्र च तयोः सैन्ययोस्तुमुले युद्धे प्रवृत्ते मधुसैन्येन पुरुषोत्तम सैन्यं क्षणादेवाऽभाञ्जि । तत: सुप्रभेणाऽन्वीयमानः पुरुषोत्तमः पाञ्चजन्यमवादयत् । तच्छङ्घनादेन च मधुसैनिकास्तत्कालं सुः । केऽपि मुमूर्छ:, केपि भूतले पेतुश्च । इत्थं स्वसैन्यं विधुरमालोक्य मधुरपि स्वं धनुरास्फालयन् पुरुषोत्तममाह्यस्त । तयोश्च परस्परं शस्त्राशस्त्रियुद्धे प्रवृत्ते मिथःसाम्यकुपितो मधुः स्वविशेष दर्शयितुं चक्रं सस्मार । चक्रमपि च तत्कालं मधुपाणौ पपात । ततश्च तच्चक्रं भ्रमयित्वा मधुः पुरुषोत्तमं प्रति मुमोच । तच्चक्रतुम्बाग्रघातेन वक्षसि ताडितो मूच्छितश्च स्यन्दने पतित: सुप्रभेणोत्पत्य निजोत्सङ्गे धृतः क्षणाल्लब्धसंज्ञ: पुरुषोत्तमः समीपस्थं तच्चक्रमेवाऽऽदाय भ्रमयित्वा
इतश्च त्रिवर्षी यावच्छद्मस्थो विहृत्याऽनन्तजित्प्रभुः सहस्राम्रवणमुद्यानं ययौ । तत्र चाऽशोकतरोस्तले ध्यानस्थस्य तस्य संसारस्य मर्माणीव घातिकर्माणि तुत्रुटुः । वैशाखकृष्णचतुर्दश्यां रेवतीस्थे चन्द्रे च कृतषष्ठस्य प्रभोरमलं केवलं समुदपद्यत । ततो दिव्ये समवसरणे प्रभुर्देशनां पञ्चाशतं यशःप्रभृतिकान् गणधरांश्चचक्रे ।
तत्तीर्थे च रक्तवर्णो मकरवाहनस्त्रिमुखो दक्षिणैर्बाहुभिः पद्मखड्ग-पाशधरो वामैश्च नकुल-फलका-ऽक्षसूत्रधरः पातालाख्यो यक्षः, पद्मवाहना गौराङ्गी दक्षिणाभ्यां बाहुभ्यां खड्ग-पाशधरा वामाभ्यां च फलका-ऽङ्कुशधराऽकुशानामदेवी च समुत्पन्ने शासनदेवते प्रभोः सन्निहिते अभूताम् । ताभ्यामुपासितश्च प्रभुर्महीं विजहार ।
अथ विहारक्रमेण प्रभुरवती प्राप्य शक्राद्यैर्विहिते समवसरणे षड्धनुःशतोत्तुङ्गचैत्यपादपसमन्विते पूर्वद्वारा प्रविश्य चैत्यवृक्षप्रदक्षिणातीर्थनमस्कारपूर्वकं रत्लसिंहासने प्राङ्मुखो न्यषदत् । श्रीसङ्घश्च यथास्थिति समुपाविशत् । ततः समवसृतचतुर्दशतीर्थनाथशंसकाय सार्धा द्वादश कोटी रूप्यस्य पारितोषिकं दत्त्वा बलभद्रयुतो वासुदेव: समागत्य प्रभुं प्रदक्षिणीकृत्य नत्वा चाऽनुशक्रमुपाविशत् । ततः शक्राद्यैः स्तुतोऽनन्तजित्प्रभुर्देशनां दातुमारेभे-"जन्तुरतत्त्वज्ञोऽमार्गज्ञ:
४शिष.भा-३

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75