________________
३, सुवर्णरूप्यरङ्गितापवतायाः कृषिप्रारम्भऽचाद, पितॄणां पिण्ड-78
स्थापनं ४, पुत्रजन्मादौ षष्ठीदिने षष्ठीदेवतापूजादि ४, विवाहे मातॄणां स्थापनं ६, चण्डिकादीनामुपयाचितकरणं ७, तोतुलाग्रहादिपूजनं ८, सूर्यचन्द्रग्रहणव्यतिपातादौ विशेषतः स्नानदानपूजादि १, पितॄणां पिण्डप्रदानं १०, रेवंतपन्धदेवतयोः पूजनं ११, क्षेत्रे सीताया हलदेवतायाः कृषिप्रारम्भेऽर्चनं १२, पुत्रादिजन्मनि मातृशरावाणां बूढानामकानां भरणं १३, सुवर्णरूप्यरङ्गितवस्त्रपरिधानदिने सोनिणिरूपिणिरंगिणिदेवताविशेपानाश्रित्य विशेषपूजालाहणकादिदानं च १४, भृतकार्थं जलाञलितिलदर्भजलघटदानादि १५, नदीतीर्थादौ ६
मृतकदाहः १६, मृतकार्थे शण्डविवाहः १७, धर्मार्थ सपत्नीपूर्वजपितृणां प्रतिमाकारणं १८, भूतानां शरावदानं ४|१९, श्राद्धद्वादशाहिकमासिकपाण्मासिकसांवत्सरिकाणि २०, प्रपादानं २१, कुमारिकाभोजनदानं २२, धर्मार्थ
परकीयकन्यायाः पाणिग्रहणकारणं २३, नानायज्ञविधापनं २४, लौकिकतीर्थ यात्रोपयाचितदानतुण्डमुण्डमुण्डनाङ्कदापनादि २५, तद्यानानिमित्तं भोजनादि २६, धर्मार्थ कृपादिखननं २७, क्षेत्रादौ गोचरदानं २८, पितॄणां निमित्तं भोजनात् हान्तकारदानं २९, काकमार्जारादीनां पिण्डदानं ३०, पिष्पलनिम्बवटाम्रादिवृक्षारोपणसेचनादि ३१, शण्डाङ्कनपूजनादि ३२, गोपुच्छपूजादि ३३, शीतकालादौ धार्थमग्निप्रज्वालनम् ३४, उम्बराम्लिनीचुल्ल्यादिपूजनं ३५ राधाकृष्णादिरूपकारिनटप्रेक्षणकाद्यवलोकनं ३६, सूर्यसकान्तिदिने विशेषपूजालानदाना|दि ३७, उत्तरायणदिने विशेषस्नानादि ३८, आदित्यसोमवारादिष्वेकभक्तादि ३१, शनिवारे पूजार्थ विशेषतिल-| तैलप्रदानस्नपनादि ४०, कार्तिकस्नानं ४१, माघस्नानं घृतकम्बलदानादि च ४२, धर्मार्थ चैत्रे चच्चरीदानं ४३,
Jain Education
For Private
Personal Use Only
H
ainelibrary.org