Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
__ श्राद्धप्र- तिसूत्रम्
॥१७॥
ज्ञातं
गर्भेऽष्टमेऽतिद्विष्टः स, दध्यौ कोऽपि कुलक्षणः । पुत्रोऽप्यस्तु यथाऽस्य खं, नश्येद्वाताहताब्दवत् ॥३१॥ लघो-11 २९गाथाभीर्यासप्तगर्भेष्वेवं वृद्धोऽपि सप्रियः । दध्यौ निर्लक्षणा अस्य, सुताः सन्तु खहानिदाः ॥ ३३ ॥ सुजाता एव ।। यां पोषधे जाताश्च, शुभैस्तस्य भुधा तु सः। तीवं कर्मार्जयामास,धिर द्वेषं शुभ(वि)द्विषम् ॥३३॥ गर्भेऽष्टमेस वैविक्त्यात्,
इभ्यद्वयप्राग दुानेऽनुतापभृत् । सल्लक्षणगुणोत्कृष्टः, पुत्रोऽस्थास्त्वित्यचिन्तयत् ॥ ३४ ॥ शान्तौ क्रमासकान्तौ तौर श्राद्धधर्माद्दिवं गतौ । च्युतौ जातौ युवां ताहक, प्रापधुः फलमत्र च ॥ ३५ ॥ परस्य चिन्त्यते याक, ताहक खयमवाप्यते । शुभेप्सुरशुभं तत्कः, खमेऽप्यन्यस्य चिन्तयेत् ॥ ३६॥ दुःखाकर मत्सरं तद्विहाय खहिता-16 र्थिन । त्रिजगत्पूज्यताहेतुं, मैत्राचं सूत्रयन्त्वहो!॥३७॥ मैत्र्यादिखरूपं चैवमुक्तं तुर्यषोडशके-"परहितचिन्ता मैत्री परदुःखविनाशिनी तथा करुणा । परमुखतुष्टिमुदिता परदोषोपेक्षणमुपेक्षा ॥ ३८॥” श्रुत्वेति सर्वेऽन्येषां दुश्चिन्तनस्यापि बजेने । प्रोद्यताः स्वपदं प्रापुलाभः कोऽपि गुरोर्गिरः ॥ ३९ ॥ तावपि कुमारी तथा २ क्रमावर्द्धमानी श्वेतकृष्णपक्षाविव निर्मलानिर्मलौ सदसद्भोज्यवेषावस्थाऽवस्थानोत्सवानुत्सवादिरतौ पित्रादीनां दत्तहर्षविषादप्रकर्षों जातौ किश्चिदनद्वादशवर्षों, इतश्च स देवताऽवतारेण देवकुमारेण मार्यते स्म पृथ्वीपतिः प्राक् प्रतिश्रुतं राज्यं दत्तं च विज्ञेन तेनापि स्वाभीष्टायेव तदैव तत्तस्मै खकन्याप्रदानपूर्व सप्रौ-13
॥१७॥ | ढोत्सवं, को नाम श्रेयस्कामा प्रतिश्रुतदैवतदातव्ये विमर्शविलम्बादि कुर्यात् , तत:-"खणं जाणाहि पंडिए"-K त्ति वचनात् तत्क्षणमेवात्तश्रामण्यः श्रीमानपराजितनामा श्माकामुकः क्रमान्मुक्तिकामुकतामासादयामास, He
चिन्ता मैत्री परदुःखविने। प्रोद्यताः खपद प्राली सदसझोज्यवेषावश्य सर्वेऽन्येषां दुमिनो श्वेतकृष्णपक्षाविवचिदनद्वादशवर्षों, इतर
Jain Educat
onal
For Private Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474