Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नेकाश्चर्यकारकं दिव्यरत्नमेकं पोषधपूरणानन्तरं, एवमाजन्मनिर्वाहितनिष्कलङ्कपोषधाभिग्रहः पुण्यप्रभावादयत्नसिद्धदुर्निग्रहशत्रुनिग्रहः प्राप्तदिव्यरत्नप्रवरः स वनगरमागत्य तेन निःसममहिम्ना मणिनाऽनेकप्रकारान् खपरोपकारानकरोत्, इति भवरोगसदौषधपोषधविधिनाऽवनीधवो व्यधुनात् । निजकर्मरजः प्रबलप्रभञ्जनेनेव निचितमपि ॥१॥ स्तेनं स्तेनजनन्यां श्यामरजन्यां कदाचिदिभ्यगृहे । खात्रं दत्त्वा कोऽप्याददे धनं विनिमयेनेव ॥२॥ निर्गत्य ततो यान्तं मार्गे मृगधूर्त्तवद दुतगतिं तम् । दृष्ट्या पृष्टे व्याधा इव नृपयोधा अधाविषत ॥३॥ सोऽप्यभ्यस्तद्रुततरगतिः प्रणश्यन् विनिर्गतो नगरात् । बहिरुद्याननिकुञ्ज प्रविष्टवांश्चौररीतिरियम् ॥४॥ दस्युभिया तत्रान्तः प्रसृमरतिमिरे प्रवेष्टमसमर्थः। रिपुभिः पुरमिव परितोऽप्यवेष्टि तत्तैः प्रभूततरैः॥५॥% दस्युस्त्रस्यंस्तत्र तु शममिव साक्षादवेक्ष्य मुनिमेकम् । अगृणादभयं शरणागतस्य मे देहि देहिहितम् ॥ ६॥2 ऋषिराख्यद्यदि दीक्षा कक्षीकुरुषे तदैव तव न भयम् । न त्वन्यथा कथचिद्विना न वैराग्यमभयं हि ॥७॥ तदुक्तम्-"भोगे रोगभयं सुखे क्षयभयं वित्ते च भूभृद्भय, माने म्लानिभयं गुणे खलभयं देहे कृतान्ताद्भयम् । शौर्ये शत्रुभयं जये रिपुभयं वंशे कुयोषिद्यं, सर्व नाम भयं भवेदिदमहो! वैराग्यमेवाभयम् ॥८॥" श्रुत्वेति | सदालोचः कृतलोचः शासनाधिदेवतया । दत्तयतिवेष एव प्रावाजीदहह ! जीवगतिः॥९॥ प्रातस्तं प्रत्रजितं ते प्रेक्ष्यारक्षका नृपायाख्यन् । सोऽपि सुधीरतिविस्मितचित्तस्तं नन्तुमागतवान् ॥ १०॥ नत्वा च श्लाधितवान् विभो ! भवानेव सात्विकप्रवरः । अपि दुनयेन येन प्रापि द्राक् त्रिजगदय॑त्वम् ॥ ११॥ एवं पौरजनै
Jain Educat
i onal
For Private & Personal Use Only
Y
w
.jainelibrary.org
16)

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474