Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 435
________________ Oceaero वेतालः, करालः कालरूपभृत् । सत्त्वेनानेन रे क्लीव !, मां वशीकर्तुमीहसे ? ॥ ८॥ स्वकर्मणः फलं भूक्ष्व, भर्क्सयनिति तं कुधा । लगुडैस्ताडयामास, सस्यमूढकवद्धृशम् ॥ ८१ ॥ युग्मम् ॥ आरारटत्कटुरवैर्भूपीठे च। व्यलोलुठत् । सोऽसासहीन्नारकीव, दुःखं धिम् मन्दभाग्यताम् ॥ ८२॥ भूरिप्रहारसंमूच्र्छन्मूोविच्छाय विग्रहः । कथञ्चिन्मुमुचे तेन, निश्चेष्टीकृत्य काष्ठवत् ॥ ८३ ॥ प्रातस्तन्मातुलस्तत्रान्वेषयंस्तं सशङ्कहृत् । श्मशाने शबवत्प्रेक्ष्य, पतितं प्रविषेदिवान् ॥ ८४ ॥ कृच्छ्रेण प्रगुणीकृत्य, सत्कृत्य च ततः कृती। शून्यचित्तं कथञ्चित्तं, पुरं निन्ये जयस्थलम् ॥ ८५॥ आश्वास्यतैष च प्रीतिप्रतिबन्धविधायिना । गुणाकरेण सुहृदा, सतां तुच्छेऽप्य| हो! कृपा ॥८६॥ गुणाकरस्य सुहृदस्तां समृद्धि तथाऽपि सः । श्रुत्वा दृष्ट्वा च हृदन्तरदन्दह्यत साग्निवत् |॥ ८७॥ अन्येधुर्गोप्यमारोप्य, रैनरं भासुरं रथे । महापुरपुरात्तत्रैयर्नरपतेनराः ॥८८॥ ते च राजानमास्थानस्थास्नुमेवं व्यजिज्ञपत् । अस्माकं स्वामिनः स्वामिस्तेजःसारस्तनूरुहः ॥८९ ॥ रैनरस्तस्य सिद्धोऽभूद्भाग्य-18 योगेन किन्तु सः। खधाग्नि यावदानिन्ये, स्वप्ने तावदुवाच तम् ॥९० ॥ परिव्राजा साधनायारब्धः सिद्धश्च | ते तु भोः । परं गुणाकरस्यैव, गृहे स्थाताऽस्मि सुस्थिरः ॥ ९१ ॥ जयस्थलपुरस्थायी, स च पद्ममहेभ्यभूः। IS कस्तस्माद्भाग्यवानन्यस्तेजस्खीव दिवाकरात् ॥९२॥ पदमस्मादृशानां च, ताहगेवाहति ध्रुवम् । कल्पते कल्पवृ-15 क्षाणां, स्थानं किं नन्दनाद्विना ? ॥९॥ तन्मां नय नयश्रेष्ठ !, श्रेष्ठिनस्तस्य मन्दिरम् । को वा गुणाकरस्थानं, | नेहते स्वहितार्थवित् ॥ ९४ ॥ दिव्योत्त्यैवं व्यक्तयाऽत्र, द्राग नः सार्थेन भूपभूः । तं प्रैषीद्दिव्यवस्तूनां, खेच्छया नमेवं व्यजिलय, रनरं भासद तथाऽपि मा 90808092000000004 Jain Educatio n al For Private & Personal Use Only Www.jainelibrary.org

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474