Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 471
________________ Kा प्यादि ? इति चेत् तावश्यकदशवैकालिकादिदशशास्त्रीव्यतिरेकेण शेषाणां नियुक्त्यभावादीपपातिकाद्युपा-2 ङ्गानां च चूर्णेरप्यभावाद् अनार्षत्वप्रसङ्गस्तस्मान्न किश्चिदेतत् । श्राद्धप्रतिक्रमणसूत्रस्य च विक्रम १९८३ वर्षे श्रीविजयसिंहमूरिश्रीजिनदेवसूरिकृते चूर्णिभाष्ये अपि स्तः, वृत्तयश्च बह्वयः, अतः श्रुतस्थविरकृतत्वेन सर्वातीचारविशोधकत्वेन श्रावकैरेतदुपादेयमेव, साधुभिः स्वप्रतिक्रमणसूत्रमिव, एवं सति ये खकदाग्रहमात्राभिनिविटदृष्टयः पाश्चात्येन केनचित् कृतं सर्वथा चानुपादेयमिदमिति त्रुवते न विद्मस्तेषां का गतिः, सर्वज्ञप्रणीतप्राचीनस्थविराचरितसम्यगमार्गस्योपमर्दनात् , तदूचे-"रन्नो आणाभंगे इक्कुच्चिअ निग्गहो हवइ लोए । सबन्नाणाभंगे अणंतसो निग्गहं लहइ ॥ १॥” ननु श्रावकस्य प्रतिक्रमणकरणमेवासङ्गतं दूरेऽस्तु प्रतिक्रमणसूत्र-12 विचारः, तदपि प्रलापमात्रं, सिद्धान्ते श्राद्धानामनेकत्र तस्योक्तत्वात्' यदनुयोगद्वारं-"से किं तं लोउत्तरिअं भावावस्सयं ?, २ जन्नं समणो वा समणी वा सावओ वा साविआ वा तचित्ते जाव उभओ कालं आवस्सयं करेइ"त्ति, तथा तत्रैव-"समणेण सावएण य अवस्सकायवयं हवइ जम्हा । अंतो अहो निसस्सा तम्हा आवस्सयं नाम ॥१॥” नवाझवृत्तिकृदभयदेवसूरिकलिकालसर्वज्ञश्रीहेमसूरिप्रमुखपूर्वाचार्यरचितेषु पञ्चाशकवृत्ति| योगशास्त्रप्रभृतिग्रन्थेषु च श्राद्धानां प्रतिक्रमणं साक्षादुक्तं सर्वप्रसिद्धमेव, तत् पश्चभेद-दैवसिकं १ रात्रिकं २ पाक्षिकं ३ चातुर्मासिकं ४ सांवत्सरिकं ५ चेति, एषां कालविध्यादि मत्कृतविधिकौमुद्या अवधार्यम् ॥ Jain Educa t ion For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 469 470 471 472 473 474