Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
स्तिश्च
श्राद्धप्र- विख्याततपेत्याख्या जगति जगचन्द्रसूरयोऽभूवन् । श्रीदेवसुन्दरगुरूत्तमाश्च तदनु क्रमाद्विदिताः ॥१॥ प्रतिक्रमतिसूत्रम् पञ्च च तेषां शिष्यास्तेष्वाद्या ज्ञानसागरा गुरवः।विविधावचूर्णिलहरिप्रकटनतः सान्वयाह्वानाः॥२॥ श्रुतगत- णसूत्रस्या
|| विविधालापकसमुद्धृतः समभवंश्च सूरीन्द्राः। कुलमण्डना द्वितीयाः श्रीगुणरत्नास्तृतीयाश्च ॥३॥ षड्दर्शनवृत्ति-पिता प्रश॥२०॥
क्रियारत्नसमुच्चयविचारनिचयसृजः। श्रीभुवनसुन्दरादिषु भेजुर्विद्यागुरुत्वं ये॥४॥ श्रीसोमसुन्दरगुरुप्रवरास्तुर्या | अहार्यमहिमानः । येभ्यः सन्ततिरुच्चैर्भवति द्वेधा सुधर्मभ्यः ॥५॥ यतिजीतकल्पविवृतश्च पञ्चमाः साधुरत्न-11 सूरिवराः । यादृशोऽप्यकृष्यत करप्रयोगेण भवकूपात् ॥६॥ श्रीदेवसुन्दरगुरोः पट्टे श्री सोमसुन्दरगणेन्द्राः। युगवर इच विजयन्ते, तेषां शिष्याश्च पश्चैते ॥ ७॥ मारीत्यवमनिराकृतिसहस्रनामस्मृतिप्रभृतिकृत्यैः । श्रीमुनि-1 सुन्दरगुरवश्चिरन्तनाचार्यमहिमभृतः ॥ ८॥ श्रीजयचन्द्रमुनीन्द्रा निस्तन्द्राः सङ्घगच्छकार्येषु । श्रीभुवनसुन्दरवरा दूरविहारैर्गणोपकृतः ॥९॥ एकाङ्गा अप्येकादशानिनश्च जिनसुन्दराचार्याः । निग्रन्थाः ग्रन्थकृतः श्रीम जिनकीर्त्तिगुरवश्च ॥ १०॥ एषां श्रीसुगुरूणां प्रसादतोऽब्दे षडङ्कविश्व १४९६ मिते । श्रीरत्नशेखरगणिवृत्तिमिमामकृत कृतितुष्ट्यै ॥ ११॥ चातुर्विद्योदधिभिर्दधिभिर्दधिशुद्धपरमपरभागम् । साऽशोध्यत प्रयत्नालक्ष्मी- ॥२०॥ भद्राविबुधेन्द्रः॥ १२॥ विज्ञाऽवतंसविहितप्रशंसगणिसत्यहंसविबुधायैः। गुरुभत्तयाऽस्याः प्रथमादर्श सान्निध्यमाधायि ॥ १३ ॥ एतस्यां टीकायामनुष्टभामर्थदीपिकानाम्याम् । षट्षष्टिशतीचत्वारिंशचतुरुत्तराऽनुमिता
Jain Educatio
n
al
For Private Personel Use Only
G
jainelibrary.org

Page Navigation
1 ... 470 471 472 473 474