Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 457
________________ caeeeeeeeeeeeeeeeeeeeeecececece |गारुडमन्त्रबीजाक्षरश्रवणादेव सर्वाङ्गविषव्यपगमादि, यथा वाऽज्ञातगुणोऽप्यग्निः प्रत्यासन्नो बालस्य शीतं व्यपनयति, जलं वा पीतं तृष्णां मुष्णाति, इक्षुगुडादिर्वा तस्य सुस्वादुतां तुष्टिं च पुष्णाति, एवं मतिमान्द्या-19 दिना सूत्राणां सम्यगर्थानवगमेऽपि प्रतिक्रामकस्य कर्मक्षयः स्यादितिभावः, लघुस्तवेऽप्यवादि-"दृष्ट्वा सम्भ्रम-19 कारि वस्तु सहसा ऐऐ इति व्याहृतं, येनाकूतवशादपीह वरदे ! बिन्दं विनाऽप्यक्षरम् । तस्यापि ध्रुवमेव देवि! तरसा जाते तवानुग्रहे, वाचः सूक्तिमुधारसद्रवमुचो निर्यान्ति वक्रोदरात ॥१॥” लोकेऽपि श्रूयते कश्चित् केनचित् पृष्टः-आम्राणि लास्यसि राजादनानि वेति, तेनोक्तम्-आम्राणि न राजादनानि, (आंबा ना रायण) एवं लोकभाषयाऽन्यार्थेऽपि नारायणनामग्रहणात्तस्य राज्यादिमहाफलमभूत्, इत्यष्टत्रिंशश्लोकार्थः ॥ ३८ ॥% दार्टान्तिकं योजयति| एवं अविहं कम्मं, रागदोससमजिअं । आलोअंतो अनिंदंतो, खिप्पं हणइ सुसावओ ॥३९॥ | | 'एव'मिति, एवमष्टविधं-ज्ञानावरणीय १ दर्शनावरणीय २ वेदनीय ३ मोहनीय ४ आयु ५ नाम ६ गोत्र - शविघ्न ८ भेदभिन्नं कर्म रागद्वेषसमर्जितं गुरुपाचे आलोचयनात्मसमक्षं निन्दंश्च क्षिप्रं हन्ति-जीवप्रदेशेभ्यो वियोजयति सुश्रावकः, प्रमादादयोऽपि कर्मवन्धहेतवो भवन्ति रागद्वेषयोस्तूपादानं प्राधान्यख्यापनार्थे, IS यतः-"नेहन्भंगिअतणुणो रेणूए दिज्झए जहा देहं । रागहोसाउलमाणसम्मि तह कम्मबंधोवि ॥१॥” सुश्रावक इत्यत्र सुशब्दः पूजाथे, स च षट्स्थानयुक्तभावश्रावकत्वस्य सूचको, यत:-"कयवयकम्मो १ तह सीलव च२ Jain Education tona For Private & Personel Use Only Y w.jainelibrary.org

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474