Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्राद्धप्रति० सूत्रम्
॥१९६॥
गुणवं च ३ उज्जुववहारी ४ । गुरुसुस्सूसो ५ पवयणकुसलो ६ खलु भावओ सहो ॥ १ ॥" इत्ये कोनचत्वारिंश्लोकार्थः ॥ ३९ ॥ एनमेवार्थं सविशेषमाह
पावोवि मस्सो आलोइअनिंदिअ गुरुसगासे । होइ अइरेगलहुओ ओहरिअभरुव भारवहो ४० 'कयपावो' इति पायति-शोषयति पुण्यं पाशयति वा गुण्डयति जीववस्त्रमिति पापं द्व्यशीतिसङ्ख्याशुभकर्मप्रकृतिरूपं तद्धेतुकं हिंसाऽनृताद्यपि पापं ततः कृतजीववधादिपापोऽपि 'मनुष्यः' पुमान् स्त्री नपुंसको वा न तु तिर्यग्देवादि, मनुष्याणामेव प्रतिक्रमणयोग्यत्वात्, 'आलोचितनिन्दितः सम्यकृतालोचननिन्दाविधिःक ? इत्याह- 'गुरुसकाशे' गुरोः समीपे, अगुरोरगीतार्थादेरन्तिके आत्मनैव वा क्रियमाणायामालोचनायां शुद्ध्यभावात्, यतः - "अग्गीओ न विआणइ सोहिं चरणस्स देह-ऊणऽहिअं । तो अप्पाणं आलोअगं च पाडेइ संसारे ॥ १ ॥ " स्वयं च तीव्रतपसाऽपि न शुद्धिर्यथेतोऽशीतितमचतुर्विंशतौ नृपेष्टपुत्री चतुरिकामृतधवाऽन्त्यार्हदीक्षिता लक्षणार्या चटकयुग्मरतं दृष्ट्वा दध्यौ अर्हता किमेतन्नानुमतम् ?, अवेदोऽसौ वा ? इत्यादि, हियाऽनालोचितं तच्छुद्ध्यै दश वर्षाणि विकृतिवर्ज षष्ठाष्टमाद्यैद्वै चणकैद्वे षोडश मासक्षपणैविंशतिमाचामाम्लैः, एवं ५० वर्षतपस्तपनेऽप्युग्रदुःखाऽसङ्ख्यभवैः पद्मनाभतीर्थे सेत्स्यति, तदुक्तम्- "ससल्लो जइवि कट्टुग्गं, घोरं वीरं तवं चरे । दिवं वाससहस्सं तु, तओवि तं तस्स निष्फलं ॥ १ ॥ जह कुसलोविहु विज्जो अन्नस्स कहेइ अप्पणो
Jain Education International
For Private & Personal Use Only
३९-४०
गाथयोः
अष्टकर्म
नाशः प्र
तिक्रमणभू
तभारवहदृष्टान्तश्च
॥१९६॥
www.jainelibrary.org

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474