Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 460
________________ श्राद्धप्र- दिभ्योऽपि सम्यगालोचनं, लक्षणार्यादेरिव, अत एवास्याभ्यन्तरतपोभेदत्वं, यदुक्तं निशीथचूर्णी-"तं न दुक्कर | ४०गाथाति-सूत्रम् || पडिसेविजह, तं दृक्करं जं सम्मं आलोइजह"त्ति, शल्यं च महानाय, यतः-"नवि तं सत्थं व विसं व|| वृत्तौ आ |दुप्पउत्तो व कुणइ वेआलो । जंतं व दुप्पउत्तं सप्पो व पमायओ कुद्धो॥२॥कुणइ भावसल्लं अणुद्धिअंगालोचनावि॥१९७॥ इत्थ सबदुहमूलं । दुल्लहबोहीअत्तं अणंतसंसारियत्तं च ॥३॥ अप्पंपि भावसल्लं अणुद्धिअं रायवणिअतणए-1|धिः तद्गुहिं । जायं कडुअविवागं किं पुण बहुआई पावाइं ॥४॥" 'अप्पं ति अल्पं पूर्वभवे प्रव्रज्यानन्तरं स्वजायासाध्वी-18 णाश्च ४१ सानुरागावलोकनमात्रं 'रायवणिअतणएहिं ति क्रमादाकुमारेलापुत्राभ्यां 'कडुअ'त्ति धर्मविच्युतिनीचकुला-1 गाथायांप्रगमनादि "निट्ठविअपावपंका सम्मं आलोइउं गुरुसगासे । पत्ता अणंतसत्ता सासयसुक्खं अणाबाहं ॥४॥"| तिक्रमणा| यथा खभगिन्यां खस्वामिपत्न्यामासक्तः स्वामिराज्यच्छलग्रहणद्रोहादिकृच्चन्द्रशेखरनृपः सम्यगालोच्य प्रव्रज्य 81 न्मोक्षः सिद्धस्तत्सम्बन्धो विधिकौमुद्यन्तर्गतशुकराजकथातो ज्ञेयः, गुरुदत्तं प्रायश्चित्तं च सम्यग् वोढव्यं, उक्तं |चालोचनापश्चाशके-"आलोअणासुदाणे लिंगमिणं बिंति मुणिअसमयत्था। पच्छित्तकरणमुचिअं अकरणयं |चेव दोसाणं ॥१॥ पक्खिअचाउम्मासे आलोअण निअमसो उदायवा । गहणं अभिग्गहाण य पुचग्गहिए|8|॥१९७॥ |निवेएउं ॥२॥” इति चत्वारिंशगाथार्थ ॥४॥ सम्प्रति प्रतिक्रमणस्य मोक्षफलप्रापणद्वारेणापि माहात्म्यमाह आवस्सएण एएण सावओ जइवि बहुरओ होइ । दुक्खाणमंतकिरिअं काही अचिरेण कालेण ४१ Jan Education intema na For Private Personal Use Only

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474