Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ain Educa .प्र.स. ३४
| शतिग्रहणात्पश्ञ्चभरतपञ्चैरावतप्रभवानुपलक्षणत्वात्पञ्चमहाविदेहगतांश्च जिनान् वन्दे, एवं 'चवीसजिणविणिग्गयकहाइ' इत्यत्र प्रान्तगाथान्ते च भाव्यम् इति त्रिचत्वारिंशगाथार्थः ॥ ४३ ॥ एवं भावजिनान् नत्वा सम्यक्त्वशुद्ध्यर्थं लोकत्रयगतशाश्वताशाश्वतस्थापनाजिनवन्दनायाह
आई उडे अ अहे अ तिरिअलोए अ । सवाई ताई वंदे इह संतो तत्थ संताई ॥ ४४ ॥
'जावंती 'ति यावन्ति 'चैत्यानि' जिनेन्द्रप्रतिमाः 'ऊर्द्धलोके' खर्गादौ 'अधोलोके' भवनपतिभवनादौ 'तिर्यग्लोके' नन्दीश्वराष्टापदादौ च सन्ति सर्वाणि तानि वन्दे इह सन् तत्र 'सन्ति' विद्यमानानि, अत्र स्थितस्तत्र स्थितानीति वा, नित्यप्रतिमासङ्ख्यां त्वित्याहु:-" सट्ठी लक्खा गुणनवइ कोडि तेर कोडि सय बिंब भवणेसु १३८९६०००००० । तिअ सय वीसा इगनवइ सहस लक्खतिगं तिरिअं ३९१३२० ॥ १ ॥ एवं कोडिस खलु बावन्ना कोडि चउणवइ लक्खा । चउचत्त सहस सगसय सट्ठी वेमाणि विवाणि १५२९४४४७६० ॥ २ ॥ पनरसकोडिसयाई दुचत्तकोडीsडवन्न लक्खा य । छत्तीससहस असिआ तिहुअणविंवाणि पणमामि १५४२५८३६०८० ।। ३ ।” ज्योतिर्व्यन्तराणामसङ्ख्यभवनेषु प्रत्येकं चैत्यभावान्न प्रतिमासयेति चतुश्चत्वा रिंशगाथार्थः ॥ ४४ ॥ अथ सर्वसाधुवन्दनार्थमाह
जावंत केइ साहू भरहेरवयमहाविदेहे अ । सवेसि तेसि पणओ तिविहेण तिदंडविरयाणं ॥ ४५ ॥
mational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474