Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 464
________________ seeeeee श्राद्धप्र यावन्तः केचित् साधवः केवलिपरमतदितरावधिऋजुविपुलमतिचतुर्दशदशनवपूर्विद्वादशैकादशाङ्गिजिन- yega तिसूत्रम् || स्थविरकल्पिकयथालन्दिकपरिहारविशुद्धिकक्षीरमधुसर्पिराश्रवसंभिन्नश्रोतःकोष्ठवुद्धिविद्याजङ्घाचारणपदानु- गाथयोः सारिवैक्रियलब्धिकफविपुण्मलामर्शखेदकेशनखादिसर्वोषध्याशीविषपुलाकनिर्ग्रन्थलातकाचार्योपाध्यायप्रवर्त्त- चैत्यसाधु॥१९९॥ IS कादिभेदभिन्ना उत्कर्षतो नवकोटिसहस्रसङ्ख्या जघन्यतस्तु द्विकोटिसहस्रमिता भरतैरावते महाविदेहे च नमस्कारः पञ्चपञ्चभेदे, एवं पञ्चदशकर्मभूमिषु चशब्दाद्यन्तरहरणादिनाऽकर्मभूम्यादिषु सन्ति सर्वेभ्यस्तेभ्यः प्रणतोऽस्मि | प्रणताशस्मा ४६शुभ'त्रिविधेन' मनोवाकायैः, तत्र मनसा तद्गुणस्मरणगर्भवहुमानात् वाचा-तन्नामोचारणात् कायेन ईषच्छिरोन-11 भावाशंमनात्, 'त्रिदण्डविरतेभ्यः' अशुभमनोवाकाययोगविरतेभ्यः, इति पञ्चचत्वारिंशगाथार्थः ॥ ४५ ॥ एव-साजिनकमसौ प्रतिक्रमणकर्ता कृतसमस्तचैत्ययतिप्रणतिः प्रवर्द्धमानशुभतरपरिणामो भविष्यत्कालेऽपि शुभभावा- थयां शंसां करोतिचिरसंचिअपावपणासणीइ भवसयसहस्समहणीए।चउवीसजिणविणिग्गयकहाइ वोलंतु मे दिअहा४६।। ___ 'चिरे'ति ॥ चिरसञ्चितपापप्रणाशन्या भवशतसहस्रमथन्या, अत्रोपलक्षणत्वादनन्ता भवा द्रष्टव्याः, चतु-||॥१९९॥ विशतिजिनेभ्यो बीजेभ्योऽङ्करवद्विनिर्गतया कथया-तन्नामोत्कीर्तनतद्वणगानतच्चरितवर्णनादिकया वचनपत्या जिनाचने पुष्पाहिदष्टकायोत्सर्गस्थनागकेतोरिव सद्योऽपि केवलप्रदया 'वोलंतु'त्ति व्रजन्तु 'मे' मम Jain Education anal For Private & Personel Use Only Jaw.jainelibrary.org

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474