Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 466
________________ श्राद्धप्र ति०सूत्रम् ॥२०॥ र्थनाच निवारणेन स्यादिति तत्प्रार्थना, 'बोधि' परलोके जिनधर्मप्राप्ति, यत:-"सावयघरंमि वर हुज चेडओ नाणदं- ४७गाथा. सणसमेओ । मिच्छत्तमोहिअमई मा राया चक्कवट्टीवि ॥१॥" कश्चिद्रूते-ते देवाःसमाधिबोधिदाने किं समर्था यां अईदा. न वा ?, यद्यसमर्थास्तहि तत्प्रार्थनस्य वैयर्थ्य, यदि समस्तर्हि दूरभव्याभव्येभ्यः किं न यच्छंति ?, अथैवंदीनां मंगमन्यते-योग्यानामेव समर्था नायोग्यानां, तर्हि योग्यतैव प्रमाणं किं तैरजागलस्तनकल्पैः ?, अत्रोत्तरं, सर्वत्र लता समा. योग्यतैव प्रमाणं, परं न वयं विचाराक्षमनियतिवाद्यादिवदेकान्तवादिनः, किन्तु सर्वनयसमूहात्मकस्याद्वादवा-ध्यादिप्रादिनः, 'सामग्री वै जनिति वचनात् , यथा हि घटनिष्पत्ती मृदो योग्यतायामपि कुलालचक्रचीवरदवरकद-12 देवेभ्यः |ण्डाद्योऽपि सहकारिकारणमेवमिहापि जीवस्य योग्यतायां सत्यामपि तथा तथा प्रत्यूहव्यूहनिराकरणेन देवा अपि समाधियोधिदाने समर्थाः स्युः, मेतार्यस्य प्राग्भवमित्रसुर इवेति फलवती तत्प्रार्थना, ननु देवादिषु । प्रार्थनाबहमानादिकरणे कथं न सम्यक्त्वमालिन्यम् ?, उच्यते, नहि ते मोक्षं दास्यतीति प्रार्थ्यन्ते बहु मन्यन्ते वा, किन्तु धर्मध्यानकरणेऽन्तरायं निराकुर्वन्तीति, न चैवं कश्चिद्दोषः, पूर्वश्रुतधरैरप्याचीर्णत्वादागमोक्तत्वाच, उक्तञ्चावश्यकचूर्णी श्रीवज्रस्वामिचरित्रे-"तत्थ य अन्भासे अन्नो गिरी तं गया, तत्थ देवयाए काउस्सग्गो ॥२०॥ कओ, सावि अन्भुट्टिआ, अणुग्गहत्ति अणुन्नाय” मिति, आवश्यककार्योत्सर्गनियुक्तावपि-"चाउम्मासिअवरिसे उस्सग्गो खित्तदेवयाए अ। पक्खिअ सिज्जरीए करंति चउमासिए वेगे ॥९॥" बृहद्भाष्येऽपि-"पारि For Private & Personal use only in Educa t ional W ww.jainelibrary.org

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474