Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्राद्धप्रति० सूत्रम्
॥१८८॥
Jain Education
तथैव परं द्वेषेण "दगपाणं पुष्पफलं अणेसणिज्जं" इत्यादितद्गतदोषदर्शनान्मत्सरेण, अथवा असंयतेषु षडू दि धजीववधकेषु कुलिङ्गिषु रागेण एकदेशग्राम गोत्रोत्पत्यादिप्रीत्या द्वेषेण-जिनप्रवचनप्रत्यनीकता दिदर्शनोत्थेन, ननु प्रवचन प्रत्यनीकादेर्दानमेव कुतः ?, उच्यते, तद्भक्तभूपत्यादिभयात्, तदेवंविधं दानं निन्दामि गर्हे च, यत्पु | नरौचित्येन दीनादीनां दानं तदप्यनुकम्पादानं, यतः - "कृपणेऽनाथदरिद्रे व्यसनप्राप्ते च रोगशोकहते । | यद्दीयते कृपार्थमनुकम्पा तद्भवेद्दानम् ॥ १ ॥” समर्थदेहस्यापि प्रार्थनाकारिणो दरिद्रप्रायत्वाद्दानं अनुकम्पा - दानं तच्च न निन्दार्ह, जिनेन्द्रैरपि वार्षिकदानावसरे तस्य दर्शितत्वात् उक्तञ्च - "इयं मोक्षफले दाने, पात्रापात्रविचारणा । दद्यादानं तु सर्वज्ञैः, कुत्रापि न निषिध्यते ॥ १॥” तथा “दानं यत्प्रथमोपकारिणि न तन्यासः स एवायते, दीने याचनभूल्यमेव दयिते तत्किं न रागाश्रयात् ? । पात्रे यत्फलविस्तरप्रियतया तद्वार्धुषीकं न किं, तद्दानं यदुपेत्य निःस्पृहतया क्षीणे जने दीयते ॥ १ ॥ " इत्येकत्रिंशगाथार्थः ॥ ३१ ॥ अधुना साधुसंविभागं प्रतीत्य कृत्याकरणप्रतिक्रमणायाह
सासु संविभागो न कओ तवचरणकरणजुत्ते । संते फासुअदाणे तं निंदे तं च गरिहामि ॥ ३२ ॥ 'साहू' इति, तपो - बाह्यान्तररूपं द्वादशधा, यतः- “अनशन १ मौनोदर्यं २ वृत्तेः सङ्क्षेपणं ३ रसत्यागः ४ ॥ कायक्लेशः ५ संलीनतेति ६ बाह्यं तपः प्रोक्तम् ॥ १॥ प्रायश्चित्तध्याने २ वैयावृत्त्य ३ विनया ४ वधोत्सर्गः ५ । स्वाध्याय ६ इति तपः पद्मकारमाभ्यन्तरं भवति ॥ २ ॥” तपोविशेषव्याख्यादि मत्कृतार्थकौमुद्या ज्ञेयं, चरणं
For Private & Personal Use Only
३१ गाथायां दानातिचाराः
॥१८८॥
www.jainelibrary.org

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474