Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
हारेइ नरो मुहुत्तेणं ॥१॥ उदयस्सेव निरोहो उदयप्पत्ताण वाऽफलीकरणं । जं एत्थ कसायाणं कसायसंली|णया एसा ॥२॥ तत्तमिणं सारमिणं दुवालसंगीइ एस परमत्थो। जं भवभमणसहाया इमे कसाया चइजति ॥ ३ ॥ जं अइदुक्खं लोए जं च सुहं उत्तमं तिहुअणंमि । तं जाण कसायाणं वुड्डिक्खयहेउअं सत्वं ॥ ४॥” परेऽप्यूचिरे-“यत्क्रोधयुक्तो जपति, यजुहोति यदर्चति । तत्सर्व स्रवते तस्माद्भिन्नकुम्भादिवोदकम् ॥१॥” क्रोधे करटोत्करटयोआतं-तौ महर्षी पुरनिर्द्धमने वर्षाचतुर्मासी कायोत्सर्ग स्थिती, तदाशातनाभिया पुरान्तवृष्टयभा|वाजनैराक्रुष्टौ क्रुद्धौ पाहतु:-'वर्ष मेघ !कुणालायां, दिनानि दश पञ्च च । मुशल [युग] प्रमाणधाराभिर्यथा रात्री तथा दिवा ॥१॥” तथैव जाते पुराद्यपद्रवान्नरकं गतौ। माने वर्ष कायोत्सर्गस्थबाहुबल्यादिः मायायां श्रीमल्लिः लोभे सोमादित्यश्रेष्ठी प्रियकपुत्रमपि वञ्चयित्वा रात्रौ श्मशानादधः कोटिनिधि सङ्गोप्य कथञ्चिद्गृहप्राप्तो | नूनमियता स केनाप्यात्तो भावीत्यत्यन्तायैव दाहज्वराक्रान्तो मृतो दृग्विषोऽहिर्जातस्तन्निधौ, एवमेकैकोऽ| प्यनर्थहेतुः किं पुनः समुदिताः, तथा दण्ड्यते धर्मधनापहारेण प्राणी यैस्ते दण्डा-अशुभमनोवाकायरूपाः मनोदण्डे ज्ञात-श्रीगौतमनियमितः सुश्राद्धो द्वारास्फलनोत्थस्वभार्याभालव्रणाल् तत्रैव कृमीभूतः १, वाकायदण्डयोलौकिकमहर्षिाधं प्रति सम्यग्मृगगत्युक्त्या नरकं गतः कौशिकः २, प्रागजापालत्वे यूकाशलाप्रोत-18 नात् भवशतं निर्मन्तुत्वेऽपि शूलाक्षिप्तो माण्डव्यश्च ३, माया १ निदान २ मिथ्यादर्शन ३ शल्यरूपा वा त्रयो दण्डास्तेषु, तथा गुप्तिष्वशुभमनोवाकाययोगनिरोधरूपासु तिसृषु, तथा ईः १ भाषा २ एषणा ३ आदाननि
Jain Educatio
6ि2
n
al
For Private & Personel Use Only
Oww.jainelibrary.org

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474