Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्राद्धप ति०सूत्रम्
॥१९४॥
क्षेपण ४ पारिष्ठापनिकासु ५ पञ्चसु समितिषु चशब्दात्सम्यक्त्वप्रतिमाद्यशेषधर्मकृत्यपरिग्रहः, एतेषु निषि-18|३६गाथा. द्धकरणादिना योऽतिचारस्तकं निन्दामीति पञ्चत्रिंशगाथार्थः ॥ ३५॥ नन्वेवं सर्वेऽप्यतिचाराः सामान्येनयां सापेक्षव्यक्त्या च प्रतिक्रान्ताः परं पुनर्गृहस्थः षट्कायारम्भादिपापेष्वेव प्रवर्तते इति निरन्तरबहुलदुष्कर्मबन्धका- वादल्पो लुष्यसम्भवात्कथं नाम तस्य शुद्धिर्गजस्लानन्यायस्यैव भवनादित्याशङ्कायां सम्यग्दर्शनमहिमानं दर्शयन् || बन्धः प्रत्युत्तरमाहसम्मदिट्टी जीवो जइविहु पावं समायरइ किंचि । अप्पो सि होइ बंधो जेण न निद्धंधसं कुणइ ॥३६॥
सम्यग्-अविपरीता दृष्टिः बोधो यस्य स सम्यग्दृष्टिर्जीवः, 'यद्यपि' कथञ्चिदनिर्वाहात् 'पाप' कृष्याद्यारम्भ समाचरति १ "किञ्चित्' निर्वाहमात्रं, हुशब्दस्तथापीत्यर्थे अव्ययानामनेकार्थत्वात् , ततस्तथाऽप्यल्प:प्रथमगुणस्थानत्रयापेक्षया स्तोकः 'सित्ति तस्य श्रावकस्य भवति बन्धो ज्ञानावरणादिकर्मणामिति शेषः, हेतुमाह-येन कारणेन 'निढुंधसं' निर्दयमिति क्रियाविशेषणं, 'निद्धंधसे त्ति पाठे तु 'निद्धन्धसः' निःशूकः सन्न कुरुते, जीवदयामूलसम्यग्धोपलम्भेन सर्वकृत्येषु यतनापूर्वमेव प्रवर्तनात्, अत एव ोकस्मिन्नपि कृत्ये निर्दयत्वसदयत्वाभ्यां षड्विधलेश्यारूपपरिणामविशेषेण बढेवान्तरमागमे जम्बूखादकग्रामवधकदृष्टान्ताभ्यामभिहितं, तचैवम्-"जह जंबुपायवेगो सुपक्कफलभारनमिअसाहग्गो। दिहो छहिं पुरिसेहिं ते बिंती जंबु भक्खेमो
॥१९४॥
For Private Personal Use Only
an Eduen
www.jainelibrary.org

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474