Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 446
________________ श्राद्धप्र ति० सूत्रम् ॥ १९०॥ रसन्मान वन्दनाद्यवलोकनात्सुविहितगीतार्थयतिप्रारब्धश्री सिद्धान्तपुस्तकवाचनादिवहुमानाविर्भावनाद्भूयोभूयः सम्भूयभूयस्तरधार्मिकधुरीणप्रवीण साधर्मिक श्रेणिप्रणीयमानसद्गुणोपबृंहणाश्रवणाचैवं मन्यते यदुत प्रतिपन्नानशनस्यापि मम जीवितं सुचिरं श्रेयो यतो मामुद्दिश्यैवंविधा समृद्धिरिति जीविताशंसाप्रयोगः ३, तथा कश्चित् कर्कशक्षेत्रे कृतानशनः प्रागुक्तपूजाद्यभावात् क्षुदाद्यान्तों वा चिन्तयति-कदा म्रियेऽहमिति मरणाशंसाप्रयोगः४, चशब्दात्कामभोगाशंसाप्रयोगः, तत्र कामौ - शब्दरूपे भोगा - गन्धरसस्पर्शास्तेषामाशंसाप्रयोगो यथा ममास्य तपसः प्रभावात् प्रेत्य रूपसौभाग्यादि भूयात् ५ एष पञ्चविधोऽतिचारो मा मम भूयान्मरणान्ते चरमोच्छ्रासमपि यावदित्यर्थः उपलक्षणं चैतत् तेन सर्वस्मिन्नपि धर्मानुष्ठाने ऐहलौकिकी पारलौकिकी वा सर्वथाऽप्याशंसा वर्जनीया, यत्सूत्रं - "नो इहलोगट्टयाए आधारमहिट्टिजा नो परलोगट्टयाए आयारमहिद्विजा नो किन्तिवण्णसहसिलोगट्टयाए आधारमहिद्विजा नन्नत्थ आरिहंतेहिं हेहिं आयारमहिट्टिज्जा । " तथा "आशंसया विनिर्मुक्तोऽनुष्ठानं सर्वमाचरेत् । मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः ॥ १ ॥” आशंसां कुर्वाणो हि प्रकृष्टधर्माराधकोऽपि हीनमेव फलं लभते, धर्मस्य चिन्तामणेरिवाशंसारूपतुच्छमूल्येन विक्रीतत्वात्, आह च"सीलवयाई जो बहुफलाई हंतॄण सुक्खमहिलसह । धिइदुब्बलो तवस्सी कोडीए कागिणिं किणइ ॥ १॥" अ एव निदानान्यद्भिः सर्वधा निषिद्धानि तानि च नव, यथाऽऽह - "निव १ सिट्ठि २ इत्थि ३ पुरिसे ४ परपविआरे अ ५ सपविआरे अ ६ । अप्परयसुर ७ दरिद्दे ८ सड्ढे ९ हुजा नव निआणा ॥ १ ॥ " व्याख्या - कश्चित्साध्वा Jain Education International For Private & Personal Use Only ३३गाथायां संलेखनातिचा. राः नवनि दानानि ॥१९०॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474