Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 444
________________ श्राद्धप्र-हिंस्रपरुषादिभ्यो निवृत्तिः शुभभाषायां च प्रवृत्ति कसंयमः१६, कायस्य धावनवल्गनादिभ्यो निवृत्तिः शुभ-% ३२गाथाति०सूत्रम् क्रियासु च प्रवृत्तिः कायसंयमः १७, एवं सप्तदशप्रकारः प्राणिदयारूपः संयमः। वैयावृत्यं दशधा, यतः- या तपश्च"आयरिअ१ उवज्झाए २ थेर ३ तवस्सी४ गिलाण ५ सेहे अ६ साहम्मिअ ७ कुल ८ गण ९ संघसंगयंश रणकरण॥१८॥ तमिह कायचं १० ॥१॥” ब्रह्मगुप्तयो नव प्रागुक्ताः, शेषाश्चरणभेदाः सुगमाः। करणमपि सप्ततिभेदं, यतः वर्णनं | "पिंडविसोही ४ समिई ५ भावण १२ पडिमा य १२ इंदिअनिरोहो ५। पडिलेहण २५ गुत्तीओ३ अभिग्गहा १४ चेव करणं तु ॥१॥" तत्र पिण्डविशुद्धिश्चतुर्दा, यत:-"पिंडं १ सिजं२ वत्थं च ३, चउत्थं पायमेव य४॥ अकप्पिन इच्छिज्जा, पडिगाहिज कप्पिअं॥१॥" भावना द्वादश, यतः-"पढमं अणिचभावं १ असरणयं २ एगयं च ३ अन्नत्तं ४ । संसार ५ मसुइअंचिअ६विविहं लोगस्सहावं च ॥१॥ कम्मस्स आसवं ८ संवरं च ९ निजरण १० मुत्तमे अ गुणे ११ । जिणसासणंमि बोहिं च दुल्लहं १२ चिंतए मइमं ॥२॥" प्रतिमा द्वादश, यतः-"मासाई सत्ता पढमा ८ विअ ९तइअ १० सत्तराइदिणा । अहराइ ११ एगराइअ १२ भिक्खूपडिमाण बारसगं ॥१॥” एतद्व्याख्या आवश्यकवृत्त्यादे या। प्रतिलेखनाः पञ्चविंशतिः, यतः-"दिपिडिले-1% हएगा १ पप्फोडा तिन्नि तिन्नि अंतरिआ । अक्खोडा पक्खोडा नव नव २५ इअ पुत्तिपणवीसा ॥१॥” अभिग्रहाश्चत्वारो द्रव्य १ क्षेत्र २ काल ३ भाव ४ भेदात्, शेषाः करणभेदाः कण्ठ्याः , एतेन मूलोत्तरगुणाः प्रद-12 र्शिताः, एवं तपश्चरणकरणयुक्तेषु साधुषु सति प्रासुकदाने देयदानयोरभेदोपचारादुपलक्षणत्वाच प्रासुकैषणी ॥१२॥ Jain Education a l For Private & Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474