________________
श्राद्धप्र-हिंस्रपरुषादिभ्यो निवृत्तिः शुभभाषायां च प्रवृत्ति कसंयमः१६, कायस्य धावनवल्गनादिभ्यो निवृत्तिः शुभ-% ३२गाथाति०सूत्रम् क्रियासु च प्रवृत्तिः कायसंयमः १७, एवं सप्तदशप्रकारः प्राणिदयारूपः संयमः। वैयावृत्यं दशधा, यतः- या तपश्च"आयरिअ१ उवज्झाए २ थेर ३ तवस्सी४ गिलाण ५ सेहे अ६ साहम्मिअ ७ कुल ८ गण ९ संघसंगयंश
रणकरण॥१८॥ तमिह कायचं १० ॥१॥” ब्रह्मगुप्तयो नव प्रागुक्ताः, शेषाश्चरणभेदाः सुगमाः। करणमपि सप्ततिभेदं, यतः
वर्णनं | "पिंडविसोही ४ समिई ५ भावण १२ पडिमा य १२ इंदिअनिरोहो ५। पडिलेहण २५ गुत्तीओ३ अभिग्गहा १४ चेव करणं तु ॥१॥" तत्र पिण्डविशुद्धिश्चतुर्दा, यत:-"पिंडं १ सिजं२ वत्थं च ३, चउत्थं पायमेव य४॥
अकप्पिन इच्छिज्जा, पडिगाहिज कप्पिअं॥१॥" भावना द्वादश, यतः-"पढमं अणिचभावं १ असरणयं २ एगयं च ३ अन्नत्तं ४ । संसार ५ मसुइअंचिअ६विविहं लोगस्सहावं च ॥१॥ कम्मस्स आसवं ८ संवरं च ९ निजरण १० मुत्तमे अ गुणे ११ । जिणसासणंमि बोहिं च दुल्लहं १२ चिंतए मइमं ॥२॥" प्रतिमा द्वादश, यतः-"मासाई सत्ता पढमा ८ विअ ९तइअ १० सत्तराइदिणा । अहराइ ११ एगराइअ १२ भिक्खूपडिमाण बारसगं ॥१॥” एतद्व्याख्या आवश्यकवृत्त्यादे या। प्रतिलेखनाः पञ्चविंशतिः, यतः-"दिपिडिले-1% हएगा १ पप्फोडा तिन्नि तिन्नि अंतरिआ । अक्खोडा पक्खोडा नव नव २५ इअ पुत्तिपणवीसा ॥१॥” अभिग्रहाश्चत्वारो द्रव्य १ क्षेत्र २ काल ३ भाव ४ भेदात्, शेषाः करणभेदाः कण्ठ्याः , एतेन मूलोत्तरगुणाः प्रद-12 र्शिताः, एवं तपश्चरणकरणयुक्तेषु साधुषु सति प्रासुकदाने देयदानयोरभेदोपचारादुपलक्षणत्वाच प्रासुकैषणी
॥१२॥
Jain Education
a
l
For Private & Personel Use Only
jainelibrary.org