________________
Jain Educat
सप्ततिभेदं यतः - " वय ५ समणधम्म १० संजम १७ बेआवच्चं च १० वंभगुत्तीओ ९ । नाणाइतिअं ३ तव १२ कोहनिग्गहाई ४ चरणमे ॥ १ ॥ " तत्र श्रमणधर्मो दशधा, यतः- “खंती १ अज्जव २ मद्दव ३ मुत्ती ४ तव ५ संजमे अ ६ बोद्धवे । सचं ७ सोअं ८ आकिंचणं च ९ बंभं च १० जइधम्मो ॥ १ ॥" 'मुक्ति'त्ति मुक्ति: निर्लोभता 'सोअ'त्ति शौचं संयमं प्रति निरुपलेपता, सा चादत्तादान परिहाररूपा, लोभात्तों हि परधनं जिघृक्षन् | संयमं मलिनयति, लौकिका अध्याहुः - "सर्वेषामपि शौचानामर्थशौचं परं स्मृतम् । योऽर्थेषु शुचिः स शुचिर्न | मृद्वारिशुचिः शुचिः ॥ १॥” संयमः सप्तदशधा, यतः - " पञ्चाश्रवाद्विरमणं ५ पञ्चेन्द्रियनिग्रहः १० कषायजयः १४ । दण्डयविरति १७ चेति संयमः सप्तदशभेदः ॥ १ ॥” यद्वा - " पुढवि १ दग २ अगणि ३ मारुअ ४ वणस्सइ ५ वितिचउपणिदि ९ अज्जीवे १० । पेहो ११ पेह १२ पमजण १३ परिठवण १४ मणो १५ वई १६ काए १७ ॥ १ ॥" व्याख्या - पृथिव्यादिनवविधजीवानां रक्षेति नवधा, अजीवसंयमः सत्त्वोपघात हेतूनां पुस्तकादीनामग्रहणरूपः, यतः - " जइ तेसिं जीवाणं तत्थगयाणं तु सोणिअं हुज्जा । पीलिज्जते धणिअं गलिज्जतं अक्खरे | फुसि ॥ १ ॥” दुष्षमादोषात्प्रज्ञाबलहीन शिष्यानुग्रहार्थं यतनया प्रतिलेखनाप्रमार्जनापूर्वं ग्रहणरूपो वा १०, प्रेक्षासंयमः प्रत्युपेक्ष्य प्रमार्ण्य च स्थित्यादिकरणम् ११, उपेक्षासंयमः सीदतां संयतानां चिन्ता असं यतानां तु न१२, | प्रमार्जनासंयमः सागारिके सति रजोहरणेन पदोरप्रमार्जनं (असति तु प्रमार्जनं) १३, परिष्ठापना संयमस्त्याज्यस्य | विधिना त्याग : १४, मनसो द्रोहाभिमानेष्यादिभ्यो निवृत्तिः धर्मध्यानादिषु च प्रवृत्तिर्मनः संयमः १५, वाचो
national
For Private & Personal Use Only
www.jainelibrary.org