Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 441
________________ अथास्यातिथि संविभागव्रतस्य न केवलमेत एव प्रदर्शितरूपा अतिचारा निन्दार्हाः किन्त्वन्येऽपि सन्तीत्याहसुहिए अदुहिए अ जा मे अस्संजयसु अणुकम्पा । रागेण व दोसेण व तं निंदे तं च गरिहामि ॥ ३१ ॥ 'सुहिए' इति साधुष्विति विशेष्यमनुत्तमपि संविभागवत प्रस्तावाद्ध्याहार्य, ततः साधुषु कीदृशेषु ?सुष्ठु हितं ज्ञानादित्रयं येषां ते सुहितास्तेषु पुनः कथम्भूतेषु ? - 'दुःखितेषु' रोगेण तपसा वा ग्लानीभृतेषु उपधिर - हितेषु च पुनः कीदृक्षु ? न स्वयं स्वच्छन्देन यता- उद्यता अस्वयतास्तेषु गुर्वाज्ञयैव विहरत्वित्यर्थः, या मया कृताऽनुकम्पा - कृपाऽन्नपानवस्त्रादिदानरूपा भक्तिः, अनुकम्पाशब्देनात्र भक्तिः सूचिता, यथोक्तम्- “आयरिअअणुकम्पाए गच्छो अणुकंपिओ महाभागो । गच्छाणुकंपणाए अब्बुच्छित्ती कया तित्थे ॥ १ ॥ " 'रागेण' | स्वजन मिश्रादिप्रेम्णा न तु गुणवत्त्वबुद्ध्या, तथा 'द्वेषेण' इह द्वेषः - साधुनिन्दाख्यो यथा धनधान्यादिरहिता ज्ञातिजन परित्यक्ताः क्षुधार्त्ताः सर्वथा निर्गतिका अमी उपष्टम्भाही इत्येवं निन्दापूर्व याऽनुकम्पा साऽपि निन्दैव अशुभदीर्घायुष्क हेतुत्वात्, यदागमः- “तहारूवं समणं वा माहणं वा संजयविरयपडियपञ्चकवायपावकम्मं हीलित्ता निंदित्ता खिंसिता गरहित्ता अवमनित्ता अमणुन्नेणं अपीइकारगेणं असणपाणखाहमसाइमेणं | पडिलभित्ता असुहदीहाउअत्ताए कम्मं पगरे "न्ति, यद्वा सुखितेषु दुःखितेषु या असंयतेषु पार्श्वस्थादिषु शेषं Jain Educatmational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474