Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
1.सू.३२
सम्भवे ॥ ४२ ॥ धन्यस्त्वं यस्य धर्मे धीः, साधुनेत्युपबृंहितः । ततः प्रमुदितः प्राप, स मन्दिरमुदारहृत् ॥ ४३ ॥ | तदारभ्य स साधुभ्यः, साधुधीः संभवेऽन्वहम् । भुङ्क्ते भक्त्या प्रदायैव, सतां प्रोक्तं हि नान्यथा ॥ ४४ ॥ एवं त्रिवर्गसामग्री समग्रीकृत नृस्थितिः । चिरमायुः प्रपूर्य खं, मृतः स सुखमृत्युना ॥ ४५ ॥ प्रापोत्तरकुरुक्षेत्रे, | क्षेत्रेऽनुत्तरसम्पदाम् । युग लित्वं त्रिपल्यापुरतुल्याद्भुतभाग्यभाक् ॥ ४६ ॥ दशप्रकार कल्पद्रुकल्पितानल्पकल्पि तः । ततोऽसौ धर्ममाहात्म्यात्सौधर्मस्वर्गमागमत् ॥ ४७ ॥ चित्रं तत्र त्रिदशत्वं, त्रिदशस्त्रीनिषेवितः । पल्थमेकं सुसौख्यैकदशोऽप्यनुवभूव सः ॥ ४८ ॥ ततयुत्वा पुरेऽत्रैव, देवकी पद्मदेवयोः । तनयस्त्वमभूर्भूरि भाग्य प्राकृतपुण्यतः ॥ ४९ ॥ यत्त्वया प्रागू यतीन्द्राय, प्रादायि मोदकाष्टकम् । तेनाजनिष्ट सत्कन्याखर्णकोट्यष्टकादि | ते ॥ ५० ॥ यत्त्वयाऽतिथिसंभागवतं स्वीकृत्य नित्यशः । पालितं तेन नित्यर्द्धि:, प्राप्तः सौवर्णपूरुषः ॥ ५१ विष्टस्तु दुष्टधीः साधुदाननिन्दाविधानतः । काले कालगतो जज्ञे, कुक्कुरः पाप्मिठक्करः ॥५२॥ तद्वेश्मैव स पूर्व | स्यादभ्यासाद्भोगिवन्निधिः । प्रसह्य परिगृह्यास्थात्, केनाप्यकृतसत्कृतिः ॥ ५३॥ स कृच्छ्रजीवितः कीटभक्षित! | क्षतवान् मृतः । दृक्करालो बिडालोऽभूत्, तस्मिन्नेव च वेश्मनि ॥ ५४॥ आहारयन् रसवतीं, नानारसवतीं रसात् ॥ सोऽन्यदा सूपकारेण, कृच्छ्रमारेण मारितः ॥ ५५ ॥ तेनाथ जातं मातङ्गजन्मन्याजन्मदुःखिनि । कृत्वा च जीवहिंसादि, मृत्वाऽऽये नरके गतम् ॥ ५६ ॥ चतुष्पल्यां दुःखखानौ, स तस्मिंस्तिमिवद्दवे । कथञ्चिद् गमयामास, हा ! प्राग्दुष्कर्मदुष्टताम् ॥ ५७ ॥ तत उद्धृत्य तज्जीवः, किश्चिद्दैवानुभावतः । धनञ्जयस्य धनिनः, सृनुर्गुणघ
ational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474