Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 438
________________ श्राद्धप्र- मानन्दस्तदा तेनान्वभूयत । जाने यस्योपमाने स्याद्विश्वस्यापि दरिद्रता ॥ २७ ॥.वित्तादित्रिकयोगोऽस्य, ३०गाथाति०सूत्रम् भाग्ययोगेन कोऽप्ययम् । सर्वसिद्धिप्रदस्त्रधा, सिद्धियोग इवाभवत् ॥ २८॥ यतः-“केसिंचि होइ चित्तं वित्तं | यां अति अन्नेसिमुभयमन्नेसिं। चित्तं वित्तं पत्तं तिन्निवि केसिंचि धन्नाणं ॥ २९॥" बद्धं भोगफलं किञ्चित्तदानीं तेनथिसंविभा॥१८६॥ निस्तुलम् । सुपात्रदानकृत्यं हि, सत्यङ्कारः सुखश्रियाः ॥ ३०॥ निकृष्टचेता विष्टस्तु, प्रेताविष्ट इव स्वयम् । गे गुणाक| हसित्वा किञ्चिदित्यूचे, वचः खोचितमुच्चकैः ॥ ३१॥ अहो! अखण्डपाखण्डैः, पाषण्ड्याखण्डलायितैः । पर- रगुणधर वेश्मानि मुष्यन्ते, धृत्तैरिव वृथा कथम् ? ॥३२॥ इदं हि भस्मनिहतं, प्रवाहेमूत्रितं किल । एषां दत्तेन दानेन, कि वृत्तं 18| फलं खव्ययात्परम् ॥ ३३ ॥ बबन्धे तीव्रबन्धेन, तेनैवं वदताऽसता। घोरं दुष्कर्म तत्ताहग , यद्भक्त्यैव स वेदिता ३३१-३४१ 18611॥ ३४ ॥ तस्याभूदशुभायैव, मुनरपि समागमः । दृशोरान्ध्याय घूकस्य, सहस्रांशोरिवोदयः ॥ ३५ ॥ भिक्षु भिक्षामथादाय, यावद्याति निजं पदम् । तावत्पृष्ठगतस्तत्त्वं, सुविष्टः पृष्टवानमुम् ॥ ३६॥ ऋषिराह महीं | भाग!, निषिद्धा हि महात्मनाम् । गोचरैकाग्रचर्यायां, स्थित्वा धर्मकथाप्रथा ॥ ३७॥ तस्मादपाश्रये तत्त्वं, श्रोतव्यं समये त्वया । समये सोऽपि तत्रैत्य, नत्वा किं तत्त्वमित्यवक ॥३८॥ साधुरप्यभ्यधात्तत्त्वं, धर्म एव द्विधा च सः । साधुधर्मश्राद्धधर्मभेदादाद्यस्तु दुष्करः ॥ ३९॥ द्वितीयः सुकरः सोऽपि, सम्यक्त्वगुणपूर्वकः । द्वादश T ॥१८६॥ व्रतरूपः सन् , यथाशक्ति विधीयते ॥४०॥ इत्यादि विस्तरात्मोक्ते, श्राद्धधर्मे महर्षिणा । सदा स दानैकरुचिरुवाच वचनं यथा ॥४१॥ व्रतेभ्यो द्वादशभ्योऽपि, सुकरं द्वादशं व्रतम् । तन्मया नियमान्नित्यं, पाल्यं तद्यो eceneseseseserterieces Jain Educat onal For Private Personel Use Only O jainelibrary.org

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474