Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्राद्धमति० सूत्रम्
1186411
Jain Education
| हि गतिस्थिती ॥ ९५ ॥ तन्नाथ ! रैनरः सोऽयं, सद्यस्तस्मै प्रसाद्यताम् । राजार्पितं प्रजानां हि, प्रमाणं दिव्यवस्त्वपि ॥ ९६ ॥ ततो राज्ञा विवेकेन, द्रागाकार्य गुणाकरम् । रैपुमान् प्रददे तस्मै वाचं कोऽत्येति देवतीम् ? ॥९७॥ सोल्लासः सौवमावासमाशु सोऽपि नृपाज्ञया । प्रौढोत्सवैस्तमानीय, तदीयफलमग्रहीत् ॥९८॥ तदा तदासितस्तस्य, सर्वेभ्योऽप्यतिशायिता । निश्चिक्ये सकलैर्विष्णोरि कौस्तुभलाभतः ॥ ९९ ॥ ततस्तद्भाग्यविभवश्लाघाकर्मणि निर्ममे । एकान्तवाद एवोच्चैरपि स्याद्वादवादिभिः ॥ ३०० ॥ द्रुह्यन् गुणधरः किन्तु, खेदाद्वैतं दधत्कुधीः । तदाऽपि यत्तद्विब्रूते, घिगहो ! तस्य सौहृदम् ॥ १ ॥ ततोऽयं दुर्धियां धुर्यो, निर्भाग्यवर्गपुङ्गवः । मिथ्याऽभिमानि माणिक्यमद्रष्टव्यमुखाग्रणीः ॥ २ ॥ वाचाटकोटिमुकुटः समत्सरशिरोमणिः । निर्लज्जजनमूर्द्धन्यो, धृष्टप्रष्ठः खलाग्रिमः ॥ ३ ॥ अधमेभ्योऽधमः कार्य, कोत्तमेभ्यः स उत्तमः । अनयोः सङ्गतं धिग् धिक, शक्रविट्रकीटयोरिव ॥ ४ ॥ इत्यादि सर्वतः सर्वैर्नागरैः स निरन्तरम् । सोपहासं गर्ह्यते स्म, लोकः प्रक | वाग्यतः ॥ ५ ॥ कलापकम् ॥ कृतहत्यादिपाप्मेव, स्वास्यं दर्शयितुं ततः । कस्याप्यशक्तः स व्रीडापीडितोद्विग्नमानसः ॥ ६ ॥ स्वयमेव स्वमुद्वध्य, स्वात्मशत्रुरनात्मवित् । तत्याज दुस्त्यजान् प्राणान्, धिग धिग भववि| डम्बनाम् ॥ ७ ॥ युग्मम् ॥ बभूव तिर्यग्नरकदुःखलक्षखनिश्च सः । अत्रामुत्रापि निर्धर्मः, सौख्यभागी भवे| त्कुतः १ ॥ ८ ॥ ताडगव्यतिकरं दुःखाकरं ज्ञात्वा गुणाकरः । निर्विवेद भवे तत्त्वं धर्ममेव विवेद च ॥ ९ ॥ तत्राथ समवासार्षीद्, धर्महर्षमहर्षिराट् । केवली देवलीढांहिरिव गौतमकेवली ॥ १० ॥ विधिना वन्दनाध
tional
For Private & Personal Use Only
३० गाथाया अतिथिसंविभागे गुणाक
रगुणधर
वृत्तं
२९४-३१०
॥१८५॥
jainelibrary.org

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474