Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्राद्धप्रति० सूत्रम् १८४॥
Jain Education
सिद्धरसवत्, पुण्याख्यस्यैव सिद्ध्यति ॥ ६४ ॥ छलं खल्पमपि प्राप्य, प्रेतवच्च तनोत्ययम् । महानर्थं मयाऽप्येष | महाकृच्छ्रेण साधितः ॥ ६५ ॥ इत्युक्तोऽप्यमुना दध्यौ, सोऽहंमन्यजनाग्रिमः । तत्किं मया यद्दुः साधमसाधा| रणशक्तिना ? ॥ ६६ ॥ किमन्यं समर्थानां किमगम्यं महाधियाम् । किमपथ्यं दृढानीनां, किमसाध्यं महौजसाम् ॥ ६७ ॥ इत्थं मिथ्याऽभिमानेन पूर्णो गुणधरः कुधीः । बालवद्वयमुचन्नैव, मन्त्रयाच्ञाकदाग्रहम् ॥ ६८ ॥ | ततो दाक्षिण्यनिधिना, विधिना प्रददेऽमुना । तस्मै मन्त्रः स्फुटाम्नायः, सत्यङ्कार इव श्रियाम् ॥ ६९ ॥ कृतार्थमानी तत्प्रात्या, मानी गुणधरस्ततः । सिद्धमापृच्छध गच्छन्तं विवेश देशमात्मनः ॥ ७० ॥ तत्रारामसुसी - मश्रि, सुसीमपुरमीयिवान् । प्रागज्ञातमातुलावासमध्युवास स सादरम् ॥ ७१ ॥ मुदाऽन्येद्युर्मातुलाय, सद्भा| वमभिधाय सः । कृत्वा समग्रसामग्रीमेकाक्येवाकुतोभयः ॥ ७२ ॥ रात्रौ कृष्णचतुर्दश्यां श्मशानस्थानमागमत् । कृतहोमादिकर्मा च मन्त्रं ध्यातुमढौकत ॥ ७३ ॥ युग्मम् ॥ मन्त्रं ध्यायन्नयं सम्यग, योगीन्द्र हव निश्चलः । बिभीषिका भीषणा अप्युन्मिषन्तीर्विषेहिवान् ॥७४॥ सानुमानिव वातौधैर्विनौधैर्विविधैरपि । यावनैव च चुक्षोभ, निःक्षोभः कथमप्यसौ ॥ ७५ ॥ कुलालचक्रवञ्चक्रमत्युचैरेकमेकतः । तावद्धमितुमारेभे, घूघूत्कारौघदारुणम् ॥७६॥ युग्मम् ॥ रौद्र आक्रन्दशब्दञ्चात्युच्चैरुच्छ लितोऽन्यतः । महायन्त्रपीड्यमानजलमानुषभूरिव ॥ ७७ ॥ तदा ताभ्यां व्याकुलस्य, प्राणश्यत्तस्य चेतसः । चैतन्यमिव दुर्दैवादेकं मन्त्रपदं जवात् ॥ ७८ ॥ मुहु| स्तेन चिन्तयताऽप्यधिजग्मे न तत्पदम् । निष्पुण्येनेव गीर्वाणमणिः पाणिपरिच्युतः ॥ ७९ ॥ लब्धच्छलश्च
ational
For Private & Personal Use Only
३० गाथाया अतिथिसंविभागे गुणाक
रगुणधर
वृत्तं
२४९-२७९
॥ १८४॥
w.jainelibrary.org

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474