Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 432
________________ श्राम पूरुषः । यद्यथा चिन्त्यतेऽन्यस्मै, तत्तथा स्वयमाप्यते ॥ ३४॥ तस्मादाकस्मिकाल्लाभाशं भूपभुवोऽभवत् ।। ३०गाथातिसूत्रम् 8 आनन्दः कोऽपि यन्माने, त्रैलोक्यमपि सङ्कटम् ॥ ३५ ॥ जुगोप गोपतेः पुत्रस्तत्रैव निधिवच्च तम् । यथा तथा|यां अति कथं तादृग, वस्तु विज्ञःप्रकाशयेत् ॥ ३६॥ किञ्चित्पथ्यदनप्रायं, प्रदाय दयया धनम् । बनीपकमिवाथैनं.थिसंविभा॥१८॥ |विससजोवनीशसूः॥ ३७॥ श्वेव लेहनमात्रेण, तावन्मात्रेण तुष्टिभाका स्थानात्ततः सोऽपि गच्छंस्तुच्छश्चि-1 गे गुणाकन्तामिति व्यधात् ॥ ३८॥ जागर्त्यद्यापि मे भाग्यमभङ्गरमहो! महत् । छुटितोऽस्मि झटित्यस्माद्यस्माद्विकट-शरगुणधर सङ्कटात् ॥ ३९॥ इयद्वित्तमपि प्रापं, स्वयमेवामुनार्पितम् । तत्काप्यद्यापि सुप्रापं, मया नूनं धनं बहु ।। ४०॥ वृत्वं अतः परं निजपुरं, गच्छन्नप्यर्जिताऽस्म्यहम् । ध्रुवमिष्टं धनं दैवेऽनुकूले किं न सिध्यति? ॥४१॥ ध्यायन्निति २१८-२४८ प्रचलितः, खपुरं प्रति दुर्मतिः । एकस्य मन्त्रसिद्धस्य, मिलितश्चान्तराऽध्वनि ॥४२॥ गोष्ठी गरिष्ठां तन्वानः, समं तेन स मन्दधीः । प्रापदुद्यानमेकस्य, सन्निवेशस्य सन्निधौ ॥४३॥ भोजनावसरे तत्र, मन्त्रसिद्धोऽभ्य-18 धत्त तम् । भो भद्र ! भोज्यं तेऽभीष्टं, वद सम्पादयामि किम् ? ॥४४॥ प्रभूतान् सुरभीभूतान् , कपूरैः सिंहकेशरान् । देहि मे देहिकल्पद्रो, मोदकान् मोदकारकान् ॥४५॥ तेनेति शिष्टे हृष्टन, ध्यानमापूर्य सोऽपि तान् । तादृशानानिनाय द्राक्, पूर्व सज्जीकृतानिव ॥४६॥ अविहस्तौ ततस्तो तान्, बुभुजाते यथारुचि । 8॥१८॥ यथाऽऽप्तातिथये दत्त्वा, भुक्तौ रीतिरियं सताम् ॥४७॥ एवं विकाले खण्डायैघुतपूरान् प्रपूरितान् । द्वितीयेऽहि प्रगे सर्पिःशर्करामिश्रपायसम् ॥४८॥ आस्वाद्यानि च सायाहे, हृद्यखाद्यान्यनेकशः । तृतीयेहि पुनः N Jain Education ainelibrary.org For Private Personal Use Only a tional

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474